SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ लघुनन्दि:- अनुज्ञानन्दिः । १५-१६. कुप्रावचनिक्यां आयरिए त्ति 'आचार्यः' दर्शनान्तरीयो धिग्जातीयादिः 'उपाध्यायः' गीत-नृत्तादिकलाशिक्षयिता यदा तुष्टः सन्नश्वादिकमनुजानीयात् तदा कुप्रावचनिकी सचित्तद्रव्यानुज्ञा ॥ १७. स एव यदा 'आसनं' आसन्दकादि 'शयनं' खट्वादि अनुजानीयात् तदाऽचित्तद्रव्यानुज्ञा ॥ १८. स एवाश्वाद्याभरणाद्यलङ्कृतं यदाऽनुजानीते तदा मिश्रिकी द्रव्यानुज्ञा ॥ १९. से किं तं लोउत्तरिया० दव्वाणुण्णा ? लोउत्तरिया० दव्वाणुण्णा तिविहा पण्णत्ता, 5 तं जहा -- सचित्ता अचित्ता मीसिया । २०. से किं तं सचित्ता० ? सचित्ता ० से जहाणामए आयरिए इ वा उवज्झाए इ वा थेरे इ वा वत्ती इ वा गणी इ वा गणहरे इ वा गणावच्छेयए इ वा सीसस्स वा सिस्सिणीए वा कहि कारणे तुट्ठे समाणे सीसं वा सिस्सिणिं वा अणुजाणेजा । से त्तं सचित्ता० । १७७ २१. से किं तं अचित्ता ० ? अचित्ता ० से जहाणामए आयरिए इ वा उवज्झाए ति वा 10 थेरेति वा पवतीति वा गणी ति वा गणधरे ति वा गणावच्छेतिए ति वा सिस्सस्स वा सिस्सि णियाए वा कन्हिय कारणे तुट्ठे समाणे वत्थं वा पादं वा पडिग्गहं वा कंबलं वा पादपुच्छणं वा अणुजाणेज्जा। से त्तं अचित्ता० । २२. से किं तं मीसिया ० १ २ से जहाणामए आयरिए इ वा उवज्झाए इ वा थेरे इ वा पत्ती इ वा गणी इ वा गणहरे इ वा गणावच्छेयए इ वा सिस्सस्स वा सिस्सिणीए वा कन्हिय 15 कारणे तुट्ठे समाणे सिस्सं वा सिस्सिणियं वा सभंड-मत्तोवगरणं अणुजाणेजा । से त्तं मीसिया० । सेतं लोगुत्तरिया० । से त्तं जाणगसरीर भवियसरीरवइरित्ता० दव्वाणुन्ना । से तं णोआगमतो दव्वाणुण्णा । से त्तं दव्वाणुन्ना ३ । १९-२२. लोकोत्तराः – साधवस्तेषामियं लोकोत्तरिकी । साधवश्वाचार्यादिभेदतः पञ्चविधा भवन्ति । तानेव दर्शयतिआरिए इत्यादि । एते हि यदा सचित्ता-चित्त- मिश्रान्यतरद् द्रव्यमनुजानते तदा तत्तद्भेदानुज्ञा भवति । नवरं 'आचार्यः' 20 अनुयोगाचार्यः । 'उपाध्यायः' सूत्रपाठयिता । येषु तपः- संयमादिषु यः साधुर्योग्यो भवति तं तत्र प्रवर्त्तयति अक्षमं च निवर्त्तयति स गच्छस्थसाधुतप्तिपरः प्रवर्त्तकः । यदाह “तव-संजमजोगेसुं जो जोग्गो तत्थ तं पवत्तेइ । असहुं च नियत्तेई गगतत्तिल्लो पवत्ती उ ॥ १ ॥” [ } प्रवर्त्तकव्यापारितार्थव्यवस्थितसाधूनामेव कथञ्चित् प्रमाद्यतां तपः- संयमादिषु यस्तान् स्थिरीकरोति स स्थविरः। गच्छस्यैव क्षेत्रोपध्यादिसम्पादनपरो य आहिण्डते गच्छप्रयोजनेष्वविषादी गीतार्थः स गणावच्छेदकः । शेषं निगदसिद्धं जाव से तं 25 दव्वाणुन ति ३ ॥ २३. से किं तं खेत्ताणुण्णा ? खेत्ताणुण्णा जो णं जस्स खेत्तं अणुजाणति, जत्तियं वा खेत्तं, जम्मि वा खेत्ते । से तं खेत्ताणुण्णा ४ । २३. क्षेत्रानुज्ञा तु यो राजादिर्यस्य परितुष्टः सन् 'क्षेत्रं' ग्राम-नगरादिरूपं तन्मध्येऽपि यावन्मात्रं वा तदंशतया अनुजानीते मुत्कलयति समर्पयति सा क्षेत्रानुज्ञा । यद्वा यस्मिन् क्षेत्रेऽनुज्ञापदं व्याख्यायते तदपि क्षेत्र क्षेत्रानुज्ञा ४ ॥ १ पवत्तब इ जे०, पवत्तीय इ ल० ॥ टी० २३ Jain Education International For Private Personal Use Only 30 www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy