________________
।
१७४
श्री-श्रीचन्द्रसूरिविनिर्मितटीकासमेता हियागयं वा सिद्धिसिलातलगतं वा अहो णं इमेणं सरीरसमुस्सएणं 'अणुण्ण'त्ति पयं आघवियं पण्णवियं परूवियं दंसियं णिदंसियं उवदंसियं, जहा को दिटुंतो? अयं घयकुंभे आसी, अयं महुकुंभे आसी । से त्तं जाणगसरीरदव्वाणुण्णा।
८. से ति अथ केयं ज्ञशरीरद्रव्यानुज्ञा ? उच्यते-अणुघ्न त्ति इत्यादि, ज्ञातवानिति ज्ञः तस्य शरीर-देहो ज्ञशरीरं 5 तदेवानुभूतभावत्वाद् द्रव्यानुज्ञा। यच्छरीरकं द्रव्यानुज्ञा तत् कस्य सम्बन्धि इत्याह-अनुज्ञेति यत् पदं तस्य योऽसावर्थाधिकारः
अर्थघटनव्युत्पत्तिरूपः तं ज्ञातवतः सम्बन्धि । कथम्भूतं सदिदं ज्ञशरीरं द्रव्यानुज्ञा भवति? इत्याह-व्यपगतच्युतच्यावितत्यक्तदेहं जीवविप्रमुक्तमित्यक्षरघटना । तत्र व्यपगतं-चैतन्यपर्यायादचैतन्यलक्षणं पर्यायान्तरं प्राप्तम् । अत एव च्युतं-उच्छ्वास-निःश्वासजीवनादिदशविधप्राणेभ्यः परिभ्रष्टम् अचेतनस्योच्छ्वासाद्ययोगात् ; प्राणेभ्यश्च स्वभावतो न परिभ्रंशः किन्तु च्यावितं-बलीयसा
आयुःक्षयेण तेभ्यः परिभ्रंशितम् । एवं च सति कथम्भूतं तत् ? इत्याह-त्यक्तदेहं-"दिह उपचये" त्यक्तो देहः-आहारपरिणति10 जनित उपचयोन्येन तत् त्यक्तदेहम् , अचेतनस्याहारग्रहण-परिणत्योरभावात् । एवं प्रदर्शितविधिना जीवेन-आत्मना विविधम्
अनेकधा प्रकर्षेण मुक्तं जीवविप्रमुक्तम् । तदेतदनुज्ञापदार्थज्ञस्य शरीरकमतीतानुज्ञाभावस्य कारणत्वाद् द्रव्यानुज्ञा, नोआगमत्वं चास्यास्तदानीमागमस्य सर्वथाऽभावात् । भूयः कथम्भूतं शरीरकम् ? इत्याह-सेज्जागयं वेत्यादि शय्या-महती सर्वाङ्गप्रमाणा तां गतं शय्यास्थितमित्यर्थः । संस्तारः-अर्द्धतृतीयहस्तमानस्तं गतं तत्रस्थम् । नैषेधिकी-शबपरिस्थापनभूमिस्तां गतं-प्राप्तम् । यत्र
महर्षिः कश्चित् सिद्धस्तत् सिद्धशिलातलं तद्गतं तत्र स्थितमिति । भक्तपरिज्ञाद्यनशनप्रतिपत्तिभूमिळ सिद्धशिलातलं तद्गतम् । अहो 15 णमिति अहोशब्दो अन्यपार्श्वस्थितामन्त्रणे, अनेन' प्रत्यक्षतया दृश्यमानेन शरीरमेव पुद्गल सङ्घातत्वात् समुच्छ्यस्तेन अनुज्ञेति पदं
'आघवियं'ति छान्दसत्वाद् गुरोः सकाशादागृहीतं तदावरणकर्मक्षयोपशमात्, 'प्रज्ञापितं' अन्येभ्यः कथितम् , 'प्ररूपितं तेभ्य एव तदर्थकथनतः, 'दर्शितं' सान्वयोऽयं शब्दो न तु मण्डपादिवन्निरन्वय इत्येवं शिष्येभ्यः प्रकटितम् , 'निदर्शितं' परस्य कथञ्चिदगृहृतः परयाऽनुकम्पया निश्चयेन पुनः पुनर्निवेदितम् , 'उपदर्शितं' पुनः पुनः स्मरणतः । आह नन्वनेन शरीरसमुच्छ्रयेणाऽनुज्ञापदमागृहीतमित्यादि नोपपद्यते, ग्रहण-प्ररूपणादीनां जीवधर्मत्वेन शरीरस्याघटमानकत्वात् , सत्यम् , किन्तु भूतपूर्वगत्या जीव20 शरीरयोरभेदोपचारादित्थमुपन्यास इत्यदोषः । यथा कोऽत्र दृष्टान्तः ? इति पृष्टे सत्याह-यथा अयमित्यादि । एतदुक्तं भवति
यथा घृते मधुनि वा प्रक्षिप्यापनीते तदाधारत्वपर्यायेऽतिक्रान्तेऽपि अयं घृतकुम्भ इत्यादि व्यपदेशो लोके प्रवर्त्तते तथाऽनुज्ञापदार्थवेत्तृत्वपर्यायेऽतिक्रान्तेऽप्यतीतपर्यायानुवृत्त्या द्रव्यानुज्ञेयमुच्यते । इतीयं ज्ञशरीरद्रव्यानुज्ञा ॥
९. से किं तं भवियसरीरदव्वाणुण्णा ? भवियसरीरदवाणुण्णा जे जीवे जम्मणजोणीणिक्खते इमेणं चेव सरीरसमुस्सएणं आदत्तेणं जिणदिट्ठणं भावेणं 'अणुण्ण'त्ति पयं सेयकाले 25 सिक्खिस्सइ, न ताव सिक्खइ । जहा को दिलुतो ? अयं घयकुंभे भविस्सति, अयं महुकुंभे भविस्सति । से त्तं भवियसरीरदव्वाणुण्णा ।
९. अथ केयं भव्यशरीरद्रव्यानुज्ञा ? इति पृष्टे सत्याह-जे जीवे इत्यादि विवक्षितपर्यायेण भविष्यतीति भव्यः-विवक्षितपर्यायाहः तद्योग्य इत्यर्थः तस्य शरीरं तदेव भाविभावानुज्ञापदार्थवेत्तृत्वकारणत्वाद् द्रव्यानुज्ञा भव्यशरीरद्रव्यानुज्ञा । किं पुनस्तत् ?
इत्यत्रोच्यते-यो जीवो योनीजन्मत्वनिष्क्रान्तोऽनेनैव शरीरसमुच्छ्येण 'आत्तेन' गृहीतेन 'जिनदृष्टेन' तीर्थकराभिमतेन 'भावेन' 30 तदावरणकर्मक्षयोपशमलक्षणेनानुज्ञेति पदमागामिनि काले शिक्षिष्यते न तावच्छिक्षते तद् जीवाधिष्ठितं शरीरं भव्यशरीरद्रव्यानुज्ञेति समुदायार्थः । अवयवार्थस्तु-यः कश्चिद् 'जीवः' जन्तुः योन्या:-योषिदवाच्यदेशलक्षणायाः परिपूर्णसमस्तदेहो जन्मत्वेन-जन्म
१ पयं सेए काले खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org