SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १५८ मलधारिश्री-श्रीचन्द्रसूरिविनिर्मित न पुनः सर्वात्मना पर्यायान्तरविशिष्टस्यापि जीवस्य नाशः । यस्मादसौ जीव उत्पाद-व्यय-ध्रौव्यधर्माऽनन्तपर्यायश्च वर्त्तते । ततो यदैवाऽसौ श्रुतपर्यायेण विनश्यति तदैव श्रुताज्ञानादिपर्यायेणोत्पद्यते, सचेतनत्वा-ऽमूर्त्तत्व-सत्त्व-प्रमेयत्वादिभिरनुगतैरन्यव्यावृत्तश्चानन्तैः पर्यायैर्विशिष्टोऽसौ सर्वावस्थास्ववतिष्ठते; अतः कथं श्रुतपर्यायमात्रविनाशे जीवस्य सर्वथा विनाशः स्यात् ? । यदि हि तस्यायमेवैकः पर्यायो भवेत् तदा तद्विनाशे तस्य सर्वनाशः स्यात् , एतच्च नास्ति, श्रुतपर्यायमात्रेण विनष्टस्यापि तस्य श्रुताज्ञानादि5 पर्यायेणोत्पादाद् यथोक्तैश्वानन्तपर्यायैः परश्यावृत्तादिरूपैर्विशिष्टस्य सर्वदैवावस्थानादिति न किञ्चिद् दूषणमापतति । तदेवं सादिश्रुतं ज्ञानात्मकं सम्यग्दृष्टेः, अज्ञानात्मकं वा सादि सम्यक्त्वाच्च्युतस्य जन्तोर्मिध्यादृष्टेः सतः । अलब्धपूर्वसम्यक्त्वस्य तदेवानादिश्रुतम् । सपर्यवसितं भव्यानाम् , केवलोत्पत्तौ ध्रुवं पर्यवसानात् । अपर्यवसितमभन्यानाम् , केवलोत्पादानहत्वादिति साद्यादिभावार्थः । [पृष्ठ ६८] पं. ३. पर्यायाग्राक्षरं निष्पद्यते इत्यादि, यद्यपीह केवलसर्वाकाशप्रदेशपर्यायराशिप्रमाणमक्षरपर्यायमानमुक्तं तथापि 10 धर्मास्तिकायादिपञ्चद्रव्यपर्याया अप्यक्षरस्य पर्यायमानतया द्रष्टव्याः, अत एवोक्तं सर्वद्रव्यपर्यायपरिमाणमिति भावार्थ इति । यद्येवं धर्माऽधर्मा-ऽऽकाश-पुद्गलास्तिकाय-काललक्षणसर्वव्यपर्यायराशिप्रमाणं अक्षरपर्यायमानं सूत्रकृता किमिति नौर स्तोकत्वाञ्चेति, सूत्रे धर्मास्तिकायादीनां पञ्चद्रव्याणां पर्याया नाभिहितास्साक्षात , आकाशपर्यायेभ्यः स्तोका अनन्तभागवर्तिनस्त इति कृत्वा, किन्तु य एव तेभ्यो अतिबहवोऽनन्तगुणास्त एव सर्वाकाशपर्यायाः साक्षादुक्ताः, अर्थतस्तु धर्मास्तिकायादिपर्याया अपि स्वीकृता एव द्रष्टव्याः । एवं च सर्वाकाशप्रदेशानां यावन्तः सर्वेऽपि पर्यायाः सर्वव्यपर्यायाश्च तावदेकस्याक्षरस्य पर्यायमानं 15 भवति । अथ किमिति सर्वाकाशप्रदेशाग्रं सर्वाकाशप्रदेशैरनन्तगुणमुक्तम् ? उच्यते-यत एकैकस्मिन्नाकाशप्रदेशे अनन्ता अगुरुलघु पर्यायाः सन्ति अत इदमुक्तम् । अयमर्थः-इह निश्चयनयमतेन बादरं वस्तु सर्वमपि गुरुलघु, सूक्ष्मं त्वगुरुलधु, तत्रागुरुलधुवस्तुसम्बन्धिनः पर्याया अप्यगुरुलघवः समयेऽभिधीयन्ते, आकाशप्रदेशाश्चागुरुलघवोऽतस्तत्पर्याया अप्यगुरुलघवो भण्यन्ते, ते चाsकाशप्रदेशेषु प्रत्येकमनन्ताः सन्ति अतस्तैरनन्तगुणमुक्तम् । पं. ९. अथेदं सर्वद्रव्य-पर्यायपरिमाणाक्षरं कीदृशम् ? इत्याह इह चेत्यादि, न क्षरति-न चलत्यनुपयोगेऽपि न प्रच्यवत इत्यक्षरम् , स च चेतनाभावः, जीवस्य ज्ञानपरिणाम इत्यर्थः१। तज्ज्ञेय20 मिति तस्य-ज्ञानस्य ज्ञेयं-घट-व्योमादि तज्ज्ञेयम् , साभिलापज्ञानविषयभूतधटाद्यभिलाप्यार्थरूपं ज्ञेयमप्यक्षरमुच्यते । कथम् ? इति चेत्, यतो घट-व्योमाद्यभिलप्यं द्रव्यार्थतया न क्षरति-स्वरूपान्न चलति नित्यत्वादित्यक्षरम् २। तथा अकारादीन् अर्थान् अभिधेयान् क्षरति-संशब्दयतीति निरुक्तविधिना अर्थ-कारलोपादक्षरम् , 'अकारादि' वर्णरूपम् , वर्णश्च वर्ण्यते-प्रकाश्यतेऽर्थोऽनेनाकारककारादिनेति वर्णः अकारादिरेव ३ । त्रिविधेऽप्यक्षरे गृह्यमाणेऽदोषोऽत्र । नन्वेतत् सर्वपर्यायपरिमाणाक्षरं किं सर्वमपि ज्ञानावरण कर्मणा आवियते ? न वा ? इत्याह-अस्य चेत्यादि, अस्य च सामान्येनैव सर्वपर्यायपरिमाणाक्षरस्यानन्तभागः 'नित्योद्घाटितः' 25 सर्वदैवानावृत एवाऽऽस्ते, केषाम् ? सर्वजीवानामपि, चकारात् केवलिवर्जानामिति दृश्यम् , तदक्षरस्य सर्वात्मनोद्घाटात् । स च जघन्य-मध्यमोत्कृष्टभेदादनेकविधः । पं.१०. तत्र सर्वजघन्यस्याक्षरानन्तभागस्य स्वरूपमाह-तत्रेत्यादि, सर्वजघन्योऽक्षरानन्तभाग आत्मनो जीवत्वनिबन्धनं चैतन्यमानं उत्कृष्टावरणेऽपि सति जीवस्य कदाचिदपि नाऽऽवियते, जीवस्वाभाव्यात्, अन्यथाऽजीवत्वप्रसङ्गात् । यथा सुष्ठ्वपि जलदच्छन्नार्क-चन्द्रप्रकाशो दिन-रात्रिविभागनिबन्धनं किञ्चित्प्रभामात्रकारि मेघेन नाऽऽत्रियते, एवं जीवस्यापि चैतन्यमानं कदापि नाऽऽवियते । केषां पुनरसौ सर्वजघन्यः प्राप्यते ? उच्यते-स्त्यानर्द्धिमहानिद्रोदय30 सहितोत्कृष्टज्ञानावरणोदयादसौ सर्वजघन्योऽक्षरानन्तभागः पृथिव्यायेकेन्द्रियाणां प्राप्यते, ततः क्रमविशुद्धया द्वीन्द्रियादीनामसौ क्रमेण क्रमेण वर्धते । अथोत्कृष्टो मध्यमश्चाक्षरानन्तभागः केषां भवति ? अत्रोच्यते-उत्कृष्टोऽसावुत्कृष्टश्रुतविदः स्यात् , सम्पूर्णश्रुतज्ञानस्य द्वादशाङ्गविद इति भावः । नन्वस्य कथमक्षरानन्तभागः ? यावता श्रुतज्ञानाक्षरं सम्पूर्णमप्यस्य प्राप्यत एव ? सत्यम् , किन्तु संलुलितसामान्यश्रुतकेवलाक्षरापेक्षयैव समस्तश्रुतविदोऽक्षरानन्तभागो विवक्षितः, सामान्ये चाक्षरे विवक्षिते केवलाक्षरापेक्षया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy