________________
श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् ।
१३७ इच्छा-एगाए भत्तारो मतो। वढिपउत्तं न उग्गमति । मित्तो भगितो-उग्गमेहिं । तेण भणितं-मज्झ वि भागं देहि । ताए भणितं-जं तुम इच्छसि तं ममं देजसि । तेण उग्गमितं, सतं दिण्णं | सा णेच्छति । ववहारो। आणावितं । दो पुंजका कता। कतरं तुम इच्छसि ? । भणति-बहुं । ताहे भणितो-एतं चेव इमं देहि-त्ति दवावितो २६ ॥
सतसहस्सं ति–एगो परिभट्ठओ । तस्स सयसाहस्सं खोरं । सो भगति-जो ममं अपुत्वं सुणावेति तस्स एतं देमि । अण्णदा एगं नगरं गतो, तत्थ उग्धोसेति । सिद्धपुत्तेण सुतं, भगति
मझ पितुं तुज्झ पिता धारेति अगूणगं सयसहस्सं । जति सुयपुवं तो देहि, अह न सुयं मुयसु तो खोरं ॥ १ ॥ जितो २७ ॥ उप्पत्तिया गया।
पं. २०, २२. वैनयिक्यामुदाहरणदर्शनाय "निमित्ते" इत्यादिगाथाद्वयम्-निमित्तं १ अर्थशास्त्रं च २ "लेहे” इति लेखनं ३ गणितं च ४ कूपः ५ अश्वश्च ६ गर्दभः ७ लक्षणं ८ ग्रन्थिः ९ अगदं १०.गणिका च रथिकश्चेति ११ शीता शाटी दीर्घ च तृणं अपसव्यकं च क्रोञ्चस्य इत्येकमेव १२ । नवरम्- अतीमितायामपि शीता शाटीत्याहुः, शीतं ते कार्यम् , दीर्घ तृणं 10 द्वाराभिमुखं कुर्वतां 'गच्छ, दीर्घ मार्ग प्रतिपद्यस्व' क्रोच्चाप्रादक्षिण्येनोत्तारण 'प्रतिकूलं सम्प्रति ते राजकुलम्' इत्युपाध्यायेनावगम्यते बुद्धया। नीबोदकं च १३ गोणः घोटकः पतनं च वृक्षादित्येकमेव १४ । एवं वैनयिक्यां सर्वाग्रेण चतुर्दश ज्ञातानि ।
निमित्ते–एगस्स सिद्धपुत्तस्स दो सीसगा निमित्तं सिक्खंति । अण्णदा तण-कट्ठस्स वच्चंति । तेहिं हत्थिपदा दिट्ठा, एगो भगति हन्थिणियाए पदा, कह? काइएग । सा य हत्थिणी काणा, कहं ? एगपासेण तणाई खादिताई। तहा काइएणेव णातं-जहा इत्थी पुरिसो य विलग्गाणि । सो वि णातो ['जुवाणो' त्ति । सा य ‘गुम्विणि' त्ति णाता, हत्थाणि थंभित्ता उद्रिता । 15 दारतो से भविस्सति, जेण दक्खिगपादो गुरू। पोत्ता रत्ता, दसिता रुक्खे लागा। णदीतीरे एगाए थेरीए पुत्तो पवसियओ तस्स आगमणं पुच्छिता । तत्थ य घडतो भिण्णो, तत्थ य एगो भगति
तज्जातेण य तज्जायं, तन्निभेण य तन्निभं । तारूवेण य तारूवं, सरिसं सरिसेण निदिसे ॥ १ ॥ [गणिविद्यागा. ७५]
'मतओ' त्ति परिणामेति । बितिओ भगति-जाहि वुड्ढे ! सो घरं आगतेल्लओ। सा गता, दिवो पुवाताओ। सा जुवलयं रूवए य गहाय आगता, सक्कारितो। बितियओ भगति-मम सब्भावं गुरू न कहिंति । तेणं पुच्छिता । तेहिं जहाभूतं 20 कहितं । एगो भगति-विवत्ती' मरणं । एगो भणति-भूमिजो भूमिं चेव मिलितो' एवं सो वि दारतो। भणितं च- "तजाएण त तज्जातं०" सिलोगो १ ॥
अत्थसत्थे-कप्पओ दधिकुंडग उच्छुकलावग एवमादि २॥
लेहे जहा–अट्ठारसलिविजाणतो॥ एवं गणिए वि ॥ अण्णे भणंति-वहिं रमंतेणं अक्खराणि सिक्खाविता गणियं च । अयं भावार्थः-खटिकामया गोलकास्तथोपाध्यायेन भूमौ पातिताः कुमाराणामक्षरशिक्षणाय यथा भूमावक्षराण्युत्पद्यन्ते ३ । ४ ॥ 25
___ कूवे-खायजाणएणं पमाणं भणितं-जहा एदूरे पाणितं ति । तेहिं खायं । तो वोलीणं तस्स कहितं । 'पासे आहणह' त्ति भणिता । थासगसद्देण जलमुद्दाइत ५ ॥
आसे-आसवाणियगा बारवइं गता । सव्वे कुमारा थुल्ले वड्डे य गिण्डंति । वासुदेवेण जो दुब्बलो लक्खणजुत्तो सो गहितो ६ ॥
गद्दभे-राया तैरुणपितो। अण्णत्थ उद्घाइतो सिणपल्लिए जारिसे । तिसाए पीडितो । थेरं पुच्छति । घोसावितं । एगेण 30 १ पूर्वायातः ॥ २ तरुणप्रियः ॥ टी० १८
जागा
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org