________________
श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् ।
[ पृष्ठ ४ ]
पं. ६. पचानुपूर्व्या अपश्चिम आयो महावीरः । पं. २२. यत् कर्मक्षयात् प्रभाजालं भगवच्छरीराच्चतसृष्वपि दिक्षु निर्गच्छति तद् भामण्डलमुच्यते, पृष्ठिभागे एव च तत् प्रदर्शयितुं शक्यते प्रतिमायाः ।
पं. ३०. ते पुण दुसमय० गाहा । 'ते' उपशान्त क्षीण-सयोगिकेवलिनः द्विसमयस्थितिकस्य सातस्य योगप्रत्ययिकस्य बन्धकाः, बन्ध-वेदनारूपद्विसमयस्थितिकस्येत्यर्थः । न पुनः 'साम्परायिकसातस्य' कषायनिमित्तस्य बन्धकाः, तेषां कषायाभावात् ॥ 5
[ पृष्ठ ६ ]
पं. २. बाह्या भ्रमिः चक्रधारा, नेमिरित्यर्थः । पं. ३. चरकादिभिरिति, आदिग्रहणाच्चीरिकादिग्रहः । तत्र धाटिवाहकाः सन्तो ये भिक्षां चरन्ति ते चरकाः, यद्वा ये भुञ्जानाश्वरन्ति ते चरकाः । रथ्यापतितचीरपरिधानाः चीरिकाः, यद्वा येषां चीरमयमेव सर्वमुपकरणं ते चीरिकाः । सुप्रणिधानमेतदिति, सुष्टु-प्रकर्षेण नियते आलम्बने धानं-धरणं मनःप्रभृतेरिति सुप्रणिधानं - मनःप्रभृतीनामेकाग्रताकरणमभिधीयते । पं. १९. “ सज्झायसुनेमिघोसस्स" ति पाठापेक्षया 10 'नेमिनिर्घोषो वा' इत्युक्तवान् । पं. २४. कर्णिका बीजकोशरूपा पद्मसत्का मध्यगण्डिकाशब्दवाच्या । [ पृष्ठ ७ ] पं. २. यथाशक्ति आ प्राणोपरमात् तपश्चरति । ममीषामुक्तः
पं. १५. कपिल - कणभक्षा ऽक्षपादादीति, विशेषोऽय
] '15
क- वै-शैषङ्गत्वानि, अ-नै-पानां तु षोडश । क्रमेणाssधारिका - धारधारिणस्त्रि - चतुः प्रमाः (१) ॥ १ ॥ [ कपिलः साङ्ख्यमतप्रणेता । पं. २४. धीवेल० त्ति [गा. ११] वेदिका - जलयोरन्तरे यद् रमणं तल्लक्षणा 'जलवृद्धिलक्षणा वा वेदिकापर्यवसाना मर्यादा वा ।
[ पृष्ठ ८]
पं. २३. चित्तकूडस्स त्ति [गा. १३ ] “चिती संज्ञाने ” चित्यते संज्ञायते वस्तु यैस्तानि चित्तानि ।
१०१
[ पृष्ठ ९] पं. ५. उद्दरियत्ति [गा. १४] उद्दर्पिता इति व्याख्यातम् । पं.११. गुहास्तु समवाया इति साधुवृन्दानि, श्रुतरत्नप्ररूपणोपाश्रया वा गुहाः । पं. १३. संवरः प्रत्याख्यानरूपः स एव वरः उज्झरः - निर्झरणं अम्भसां प्रसवः ।
"
Jain Education International
पृष्ठ १० ] पं. १८. 'रूपक' नाम गाथैकमात्र छन्दोविशेषः । पं. २१. विधि प्रतिषेधद्वारेणेति, “जे जत्तिया उ हेऊ भवस्स ते चेव तत्तिया मोक्खे” [ओघनि० गा० ५३] इति वचनाद विधिः - आदरणीयः श्रेष्ठः पदार्थः मोक्षसाधकोऽपि 25 भगवदादिकल्पः केषाञ्चिद् गुरुकर्मणां दूरभव्या-भव्यानां गोशालक-सङ्गमादीनां संसारहेतुर्भवति । प्रतिषेधाश्रयोऽपि - अनादरणी-योsपि कश्विद् हरि-हरादिर्मिध्यात्वगोचरः कस्यापि तदाचरणविमर्शादिना तत्परित्यागेन मोक्षहेतुर्भवति इति निर्वृतिमार्गहेतुव्यतिरिक्तं न किञ्चिदस्ति ।
20
[ पृष्ठ १४ ]
पं. २५. सुमुनियनच्चा-निच्चमिति [४०] गाथायां यथा सवत्सा धेनुरिति, धेनुर्दोग्ध्री तिर्यक्त्री अजा- वडवादिः 30 १ कणाद । वैशेषिक । शैव । द्रव्यगुणादि । जेटि० ॥ २ अक्षपाद । नैयायिक । पाशुपति । जेटि० || ३ चर्ममय थोकनउ । कक्षायाम् जेटि० ॥ ४ काष्ठमय, साऽपि कक्षायां धार्यते जेटी० ॥
For Private Personal Use Only
www.jainelibrary.org