SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ दृष्टिवादे चूलिकाः ] श्रीदेववाचकविरचितं नन्दिसूत्रम् । ९३ ११३ - १४. से किं तमित्यादि । चूडा इव चूडा, इह दृष्टिवादे परिकर्म-सूत्र-पूर्वानुयोगोक्ता ऽनुक्तार्थसङ्ग्रहपरा ग्रन्थपद्धतयश्वडा इति । एताश्वाद्यानां चतुर्णामेव पूर्वाणां भवन्ति, न शेषाणामिति । अत एवाह"आदिल्ला "मित्यादि । सङ्ख्या तासां प्रतिपूर्वमियं यथासमयम् च बारस दस या हवंति चूडा चउण्ह पुत्राणं । एए य चूलत्रत्थू सव्वुवरिं किल पढिज्जति ॥ १ ॥ शेषमा निगमनं सूत्रसिद्धमेव । नवरम् - "संखेज्जा वत्थु" त्ति पणुवीसुत्तराणि दो सयाणि । "संखेज्जा 5 चूलवत्थु" त्ति चउतीसं । साम्प्रतमोघतो द्वादशाङ्गविषयमेव दर्शयन्नाह— ११५. इन्चेइयम्मि दुवालसँगे गणिपिडगे अणंता भावा अनंता अभावा अनंता हेऊ अनंता अऊ अनंता कारणा अणंता अकारणा अनंता जीवा अनंता अजीवा अनंता भवसिद्धिया अनंता अभवसिद्धिया अणंता सिद्धा अनंता असिद्धा पण्णत्ता । संगहणिगाहाभावमभावा हे महेऊ कारणमकारणा चैव । जीवाजीवा भवियमभविया सिद्धा असिद्धा य ॥ ८२ ॥ ११५. इच्चेयम्मि इत्यादि । इत्येतस्मिन् द्वादशाङ्गे गणिपिटक इति पूर्ववत्, अनन्ता भावाः प्रज्ञप्ता इति योगः, तत्र भवन्तीति भावाः -जीवादयः पदार्थाः, एते च जीव- पुद्गलानन्तत्वाद् अनन्ता इति । तथा अनन्ता अभावाः, सर्वभावानामेव पररूपेणासत्त्वात् त एवानन्ता अभावा इति, स्व-परसत्ताभावा भावोभयाधीनत्वाद् वस्तुतत्त्वस्य । तथाहिजीव जीवात्मना भावोऽजीवात्मना चाभात्रः, अन्यथाऽजीवत्वप्रसङ्गात्, अत्र बहु वक्तव्यं तत्तु नोच्यते, गमनिकामात्र - 15 त्वादारम्भस्य । अन्ये तु 'धर्मापेक्षया अनन्ता भावाः अनन्ता अभावाः प्रतिवस्त्वस्तित्व-नास्तित्वाभ्यां प्रतिबद्धाः ' इति व्याचक्षते । तथाऽनन्ता हेतवः, तत्र हिनोति - गमयति जिज्ञासितधर्मविशिष्टानर्थानिति हेतुः ते चानन्ताः, वस्तुनोऽनन्तधर्मात्मकत्वात् तत्प्रतिबद्धधर्मविशिष्टवस्तुगमकत्वाच्च हेतोः, सूत्रस्य चानन्तगम-पर्यायात्मकत्वादिति । यथोक्तहेतुप्रतिपक्षतोऽनन्ता अहेतवः । तथाऽनन्तानि कारणानि - मृत्पिण्ड-तन्त्वादीनि घटपटादिनिर्वर्त्तकानि । तथाऽनन्तान्यकारणानि, सर्वकारणानामेव कार्यान्तराकारणत्वात्, न हि मृत्पिण्डः पटं निर्वर्त्तयतीति । एवं भावा- 20 Sभावाः हेत्वहेतवः कारणाऽकारणानि, जीवाः - प्राणिनः, तथा अजीवाः - द्वयणुकादयः, तथा भव्याः - अनादिपारिणामिक भव्यभावयुक्ताः, एतेऽनन्ताः प्रज्ञप्ताः । तथा अभव्याः - अनादिपारिणामिकाभव्यभावयुक्ताः एतेऽनन्ताः प्रज्ञप्ता इति योगः । तथा सिद्धा अनन्ताः, तथा अनन्ता असिद्धाः प्रज्ञप्ता इति । इह भव्या-भव्यानामानन्त्येऽffed अनन्ता असिद्धा इति यत् पुनरभिधानं तत् सिद्धेभ्योऽनन्तगुणत्वख्यापनार्थमिति || 1 साम्प्रतं द्वादशाङ्गविराधना-ऽऽराधननिष्पन्नं त्रैकालिकं फलमुपदर्शयन्नाह - ११६. इच्चेइयं दुवालसँगं गणिपिडगं तीए काले अणंता जीवा आणाए विराहेत्ता चाउरंतं संसारकंतारं अणुपरियर्द्विसु । इच्चेइयं दुबालसंगं गणिपिडगं पडप्पण्णकाले परित्ता जीवा आणाए विराहेता चाउरंतं संसारकंतारं अणुपरियति । इच्चेइयं दुवालसँगं गणिपिडगं arad काले अता जीवा आणाए विराहेत्ता चाउरंतं संसारकंतारं अणुपरियट्टिस्संति । Jain Education International 10 For Private Personal Use Only 25 www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy