SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ श्रीहरिभद्रसूरिसूत्रितया वृत्त्या समलकृतं . [सू. ११३-१६ गा. ८२ सिद्धा एत्तिया | १ | ७ |१३ एवं जाव असंखेजा | सवढे एत्तिया चेव ४ | १० | १६ एवं जाव असंखेजा चित्तंतरगंडिया एगादितिउत्तरा ततिया ३ । ततश्चतुर्थी व्यादिका व्यादिविषमोत्तरप्रक्षेपा एकोनत्रिंशत् त्रिकान् संस्थाप्य निदर्श्यतेशिवगतौ सिद्धा एत्तिया ३ | ८ | १६ २५ ११ १७ २९ / १४ ५० ८० | ५ / ७४ | ७२ ४९ २९ | सव्वढे एत्तिया ५ | १२ | २० | ९ | १५ ३१/ २८ | २६ ७३| ४ ९० | ६५ २७ १०३ . पुणो विसबढे २९ ३४ | ४२ ५१ ३७ ४३ ५५ ४० / ७६ १०६ ३१ १०० ९८ ७५ ५५ सिद्धौ ३१ ३८ ४६ ३५ ४१ ५७ ५४ ५२ ९९ ३० ११६ ९१ ५३ १२९ . 10 एवं पुनः पञ्चपञ्चाशदादौ कृत्वा एकोनत्रिंशत् स्थानानि संस्थाप्य यादिप्रक्षेपकेण यावत् पश्चिमस्थाने एकाशीतिर्भवति । अनेन [क्रमेण] उत्तरा असङ्ख्येयाश्चित्रान्तरगण्डिका नेयाः ४ । सेसं गाहाणुसारेणं नेयन्वं जाव असंखेजा ॥ शेषं निगदसिद्धं यावत् “से तं अणुओगे" ॥ ११३. से किं तं चूलियाओ? चूलियाओ आइलाणं चउण्हं पुव्वाणं चूलिया, अव15 सेसा पुब्बा अचूलिया । से तं चूलियाओ ५। ११४. दिट्ठिवायस्स णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ पडिवत्तीओ, संखेज्जाओ णिज्जुत्तीओ, संखेज्जाओ संगहणीओ । से णं अंगठ्ठयाए दुवालसमे अंगे, एगे सुयक्खंधे, चोदस पुव्वा, संखेज्जा वत्थू, संखेज्जा चुल्लवत्थू, संखेज्जा पाहुडा, संखेज्जा पाहुडपाहुडा, संखेज्जाओ पाहुडि20 याओ, संखेज्जाओ पाहुडपाहुडियाओ, संखेज्जाइं पदसहस्साई पदग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासत-कड-णिबद्ध-णिकाइया जिणपण्णता भावा आघविज्जंति पण्णविज्जंति परूविज्जति दंसिज्जंति णिदंसिज्जति उवदंसिज्जति । से एवंआया, एवंणाया, एवंविण्णाया, एवं चरण-करणपरूवणा आघविज्जति । से तं दिट्ठिवाए १२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy