SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ श्रीहरिभद्रसूरिसूत्रितया वृत्या समलङ्कृतं [सू. १०९-११ गा. ७९-८१ १०९. से किं तं पुव्वगते ? पुबगते चोदसविहे पण्णत्ते, तं जहा-उप्पादपुव्वं १ अग्गेणीयं २ वीरियं ३ अस्थिणत्थिप्पवातं ४ नाणप्पवातं ५ सच्चप्पवादं ६ आयप्पवादं ७ कम्मप्पवादं ८ पच्चक्खाणं ९ विज्जणुप्पवादं १० अझं ११ पाणाउं १२ किरियाविसालं १३ लोगबिंदुसारं १४ । उप्पायस्स णं पुवस्स दस वत्थू चत्तारि चुलयवत्थू पण्णत्ता 5१ । अग्गेणीयस्स णं पुव्वस्स चोदस वत्थू दुवालस चुल्लवत्थू पण्णत्ता २ । वीरियस्स णं पुवस्स अट्ठ वत्थू अट्ठ चुल्लवत्थू पण्णत्ता ३ । अत्थिणत्थिप्पवायस्स णं पुव्वस्स अट्ठारस वत्थू दस चुल्लवत्थू पण्णत्ता ४ । णाणप्पवादस्स णं पुवस्स बारस वत्थू पण्णत्ता ५ । सच्चप्पवायस्स णं पुव्वस्स दोण्णि वत्थू पण्णत्ता ६ । आयप्पवायस्स णं पुव्वस्स सोलस वत्थू पण्णता ७ । कम्मप्पवायस्स णं पुव्वस्स तीसं वत्थू पण्णत्ता ८ । पच्चक्खाणस्स णं पुवस्स 10 वीसं वत्थू पण्णत्ता ९ । विज्जणुप्पवादस्स णं पुवस्स पणरस वत्थू पण्णत्ता १० । अवंझस्स णं पुव्वस्स बारस पत्थू पण्णत्ता ११ । पाणाउस्स णं पुवस्स तेरस वत्थू पण्णत्ता १२ । किरियाविसालस्स णं पुव्वस्स तीसं वत्थू पण्णत्ता १३ । लोगबिंदुसारस्स णं पुवस्स पणुवीसं वत्थू पण्णत्ता १४ । दस १ चोदस २ अट्ठ ३ ऽट्ठारसेव ४ बारस ५ दुवे ६ य वत्थणि । 15 सोलस ७ तीसा ८ वीसा ९ पण्णरस १० अणुप्पवायम्मि ॥ ७९ ॥ बारस एकारसमे ११ बारसमे तेरसेव वत्थूणि १२ । तीसा पुण तेरसमे १३ चोदसमे पण्णवीसा उ १४ ॥८॥ चत्तारि १ दुवालस २ अट्ठ ३ चेव दस ४ चेव चुल्लवत्थूणि । आइल्लाण चउण्हं, सेसाणं चुल्लया णत्थि ॥ ८१॥ से तं पुव्वगते ३॥ १०९. से किं तं पुव्वगते इत्यादि। कम्हा पुचगतं ?, उच्यते, जम्हा तित्थगरो तित्थपवत्तणकाले गणधराणं सबसुत्ताधारत्तणतो पुव्वं पुवगयमुत्तत्थं भासइ तम्हा पुन त्ति भणिया, गणधरा पुण मुत्तरयणं करेन्ता आयारादिकमेण रएंति ठवेंति य । अन्नायरियमतेणं पुण पुत्रगयमुत्तत्थो पुवं अरहया भासिओ, गणधरेहि वि पुव्वगयसुयं चेव पुव्वं रइयं, पच्छा आयारादि । चोदक आह-णणु पुवावरविरुद्धं, कम्हा ? जम्हा आयारणि25 ज्जुत्तीए भणियं-"सव्वेसिं आयारो०" [गा. ८] गाहा, सत्यमुक्तम्, किन्तु सा ठवणा, इमं पुण अक्खररयणं पडुच्च भणिय, पूर्व पूर्वाणि कृतानीत्यर्थः । ताणि य उप्पायपुवादीणि चोदस पुव्वाणि पन्नत्ताणि । पढमं उप्पायपुव्वं, तत्थ सव्वदव्याणं पज्जवाण य उप्पायभावमंगीकाउं पनवणा कया, तस्स य पयपरिमाणं एगा पयकोडी १ । वितियं अग्गेणीय, तत्थ वि सव्वदव्वाण पज्जवाण य सव्यजीवाजीवविसेसाण य अग्गं-परिमाणं वज्जिति त्ति अग्गेणीयं. 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy