________________
८९
दृष्टिवादे पूर्वगतं अनुयोगश्च ]
श्रीदेववाचकविरचितं नन्दिसूत्रम् । तस्स पयपरिमाणं छम्भउति पयसयसहस्साणि २ । ततियं वीरियपवाय, तत्य वि अजीवाणं जीवाणं सकम्मेतरं वीरियं पवयइ त्ति बीरियप्पवाय, तस्स विसत्तरि य पयसयसहस्साणि ३ । चउत्थं अस्थिणस्थिपवायं, जं लोए जहा वा अस्थि जहा वाणत्थि अथवा सियवादाभिप्पाततो तदेवास्ति नास्तीत्येवं मवदति इति अस्थिणत्थिपवायं भणियं, तं पि पदपरिमाणतो सर्टि पदसयसहस्साणि ४ । पंचमं णाणपवादं ति, तम्मि मतिणाणादिपंचकस्स गाहयपरूवणा जम्हा कया तम्हा णाणप्पवाय, तम्मि पदपरिमाणं एगा पदकोडी एगपदणा ५। छटुं सच्चप्पवायं, सच्च-संजमो सच्चवयणं वा, , तं सचं जत्थ सभेयं सपडिवक्खं च वग्निज्जइ तं सच्चप्पवायं, तस्स पदपरिमाणं एगा पयकोडी छप्पयाहिया ६ । सत्तम आयप्पवायं आय त्ति-आत्मा, सोऽणेगहा जत्थ णयदरिसणेहिं वन्निज्जइ तं आयप्पवायं, तस्स वि पदपरिमाणं छब्बीसं पदकोडीओ ७ । अट्ठमं कम्मप्पवायं, णाणावरणादियं अट्ठविहं कम्म पयति-ठिति-अणुभाग-पदेसादिएहिं भेदेहिं अन्नेहि य उत्तरुत्तरभेदेहि जत्थ वनिजइ तं कम्मप्पवायं, तस्स वि पयपरिमाणं एगा पयकोडी असीतिं च पयसस्सा भवंति ८ । णवमं पञ्चक्खाणं, तम्मि सव्वपञ्चक्खाणसरूवं वन्निजति त्ति अतो पच्चक्खाणप्पवायं, तस्स य पदपरिमाणं 10 चउरासीति पयसयसहस्सा भवंति ९ । दसमं विजणुप्पवाय, तत्थ अणेगे विजातिसया वणिया, तस्स य पदपरिमाणं एगा पयकोडी दस पयसयसहस्सा १० । एक्कारसमं अझं, ति, वंझं णाम-णिप्फलं, ण वंझमवंझं, सफलमित्यर्थः, सव्वे णाण-तव-संजमजोगा सफला वन्निजति अप्पसत्था य पमादादिया सव्वे असुहफला वनिया अतो अवंझं, तस्स वि पयपरिमाणं छब्बीसं पदकोडीओ ११बारसमं पाणाउं, तत्थ वि आउं-प्राणविधानं सव्वं सभेयं अन्ने य पाणा वनिता, तस्स पयपरिमाणं एगा पयकोडी छप्पन्नं च पदसयसहस्साणि १२ । तेरसमं किरियाविसालं, तत्थ काय- 15 किरियादियादओ विसाल त्ति-सभेया संजमकिरियाओ छंदकिरियाविहाणा य, तस्स य पयपरिमाणं णव कोडीओ १३ । चोदसमं लोगबिंदुसार, तं च इमम्मि लोए सुअलोए वा बिंदुमिव अक्खरस्स सव्वुत्तमं सव्वक्खरसनिवायपरि (? ढित)त्तणओ लोगबिन्दुसारं भणियं, तस्स य पयपरिमाणं अद्धत्तेरस पयकोडीओ १४ । से तं पुव्वगते॥
११०. से किं तं अणुओगे ? अणुओगे दुविहे पण्णत्ते, तं जहा-मूलपढमाणुओगे य गंडियाणुओगे य ।
____20 ११०. से किं तमित्यादि । अनुरूपः अनुकूलो वा योगोऽनुयोगः, सूत्रस्य निजेनाभिधेयेन सार्द्धमनुरूपः सम्बन्ध इत्यर्थः । स च द्विविधः प्रज्ञप्तः, तद्यथा-मूलप्रथमानुयोगश्च गण्डिकानुयोगश्च ॥
१११. से किं तं मूलपढमाणुओगे ? मूलपढमाणुओगे णं अरहंताणं भगवंताणं पुवभवा देवलोगगमणाई आउं चवणाइं जम्मणाणि य अभिसेया रायवरसिरीओ पव्वज्जाओ, तवा य उग्गा, केवलनाणुप्पयाओ तित्थपवत्तणाणि य सीसा गणा गणधरा य अज्जा य 25 पवत्तिणीओ य, संघस्स चउव्विहस्स जं च परिमाणं, जिण-मणपज्जव-ओहिणाणि-समत्तसुयणाणिणो य वादी य अणुत्तरगती य उत्तरवेउव्विणो य मुणिणो जत्तिया, जत्तिया सिद्धा, सिद्धिपहो जह य देसिओ,जच्चिरं च कालं पादोवगओ, जो जहिं जत्तियाई भत्ताइं छेयइत्ता अंतगडो मुणिवरुत्तमो तमरओघविप्पमुक्को मुक्खसुहमणुत्तरं च पत्तो, एते अन्ने य एवमादी भावा मूलपढमाणुओगे कहिया । से तं मूलपढमाणुओगे। टी० १२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org