SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ दष्टिवादे परिकर्म सूत्राणि च] श्रीदेववाचकविरचितं नन्दिसूत्रम् । १०७. एएसिं परिकम्माणं छ आदिमा य परिकम्मा ससमइया चेव, गोसालयपवत्तियआजीवगपासंडिसिद्धंतमएणं पुण चुयअचुयसेणियापरिकम्मसहिया सत्त पन्नविज्जति । इयाणि परिकम्मे णयचिंता-तत्थ णेगमो दुविहो, संगहितो असंगहितो य, संगहिओ संगहं पविट्ठो, असंगहिओ ववहारं, तम्हा संगहो ववहारो ऋजुमुत्तो सद्दादिया य एक्को एवं चउरो गया। एतेहिं चउहिं णएहिं छ ससमइयाइं परिकम्माइं चिंतिजंति, अतो भणियं-छ चउक्कणयाइं भवंति। ते चेव आजीविया तेरासिया भणिया। कम्हा? उच्यते, जम्हा ते सव्वं जगत् च्यात्मकमिच्छन्ति, 5 यथा जीवोऽजीवो जीवाजीवो, लोए अलोए लोयालोए, संते असंते संतासंते एवमादि। णयचिंताए ते तिविहं णयमिच्छंति, तंजहा-दवहितो पजवहितो उभयडिओ, अओ भणियं-"सत्त तेरासिय"त्ति, सत्त परिकम्माई तेरासियपासंडत्था तिविहाए णयचिंताए चिन्तयन्तीत्यर्थः । “से तं परिकम्मे"त्ति निगमनम् ॥ १०८. से किं तं सुत्ताइं? सुत्ताई बावीसं पण्णत्ताई, तं जहा-उज्जुसुतं १ परिणयापरिणयं २ बहुभंगियं ३ विजयचरियं ४ अणंतरं ५ परंपरं ६ मासाणं ७ संजूहं ८ संभिण्णं ९ 10 आयच्चायं १० सोवत्थिप्पण्णं ११ णंदावत्तं १२ बहुलं १३ पुट्ठापुढे १४ वेयावचं १५ एवंभूयं १६ भूयावत्तं १७ वत्तमाणुप्पयं १८ समभिरूढं १९ सव्वओभई २० पण्णासं २१ दुप्परिग्गहं २२ । इच्चेयाइं बावीसं सुत्ताई छिण्णच्छेयणइयाई ससमयसुत्तपरिवाडोए सुत्ताइं १, इच्चेयाई बावीसं सुत्ताइ अच्छिण्णच्छेयणइयाइं आजीवियसुत्तपरिवाडीए सुत्ताई २, इच्चेयाइं बावीसं सुत्ताई तिगणइयाइं तेरासियसुत्तपरिवाडीए सुत्ताई ३, इच्चेयाइं बावीसं सुत्ताइं चउक्कणइयाइं 15 ससमयसुत्तपरिवाडीए सुत्ताई ४, एवामेव सपुव्वावरेणं अट्ठासीति सुत्ताई भवंतीति मक्खायं । से त्तं सुत्ताई २। १०८ से किं तं सुत्ताइं ? सुत्ताई उज्जुसुयादियाई बावीसं भवंति । इह सर्वद्रव्य-पर्याय-नयाद्यर्थसूचनात् सूत्राणि । अमून्यपि च सूत्रार्थतो व्यवच्छिन्नान्येव, यथागतसम्प्रदायतो वा वाच्यानि। एतानि चेव बावीसं सुत्ताई विभागतो अट्ठासीतिं हवंति, कथम् ? उच्यते, "इच्चेयाई बावीसं सुत्ताई छिन्नच्छेदणइयाई, ससमयमुत्तपरि- 20 वाडीए" ति सुत्तं, एत्थं जो णओ सुत्तं छिन्नं छेदेणं इच्छइ सो छिन्नच्छेदणओ, जहा-"धम्मो मंगलमुक्कट्ठ" [दशवै. अ. १ गा.१] ति सिलोगो मुत्तत्थओ पत्तेयं छेदनयठिओ ण बितियादिसिलोए अवेक्खइ, प्रत्येकं कल्पितपर्यन्त इत्यर्थः। एयाणि एवं बावीसं ससमयसुत्तपरिवाडीए सुत्ताणि ठियाणि । तथा- "इच्चेइयाई बावीसं सुत्ताई अच्छिन्नच्छेदणइयाइं आजीवियसुत्तपरिवाडीए" त्ति सुत्तमेव, इह जो णओ सुत्तं अच्छिन्नं छेदेण इच्छइ सो अच्छिमच्छेदणयो, जहा–'धम्मो मंगलमुक्कट" [दशवै० अ. १ गा. १] ति सिलोगो, एस चेव अत्थो वितियादि- 25 सिलोगमवेक्खमाणो त्ति वितियादिया य पढमं ति, अन्योऽन्यसापेक्षा इत्यर्थः। एयाणि बाबीसं आजीवियगोसालपवत्तियपासंडपरिवाडीए अकावररयणविभागठियाणि वि अत्थतो अन्नोन्नमवेक्खमाणाणि हवंति। "इच्चेयाई" इत्यादि मुत्तं, तत्थ “तिकणइयाई" ति नयत्रिकाभिप्रायतश्चिन्त्यन्त इत्यर्थः, त्रैराशिकाश्चाजीविका एवोच्यन्ते । तथा "इच्चेताई" इत्यादि सूत्रम्, एत्थ "चउकणइयाई" ति नयचतुष्काभिप्रायतश्चिन्त्यन्त इति भावना । “एवमेवे"त्यादि सूत्रम्, एवं चउरो बावीसाओ अट्ठासीति सुत्ताई भवंति । “से तं मुत्ताई" ति निगमनवाक्यम् ॥ 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy