SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ उपासक-अन्तकृद्-अनुत्तरोपपातिकदशाः ] श्रीदेववाचकविरचितं नन्दिसूत्रम् । णीओ, संखेज्जाओ पडिवत्तीओ। से णं अंगठ्ठयाए अट्ठमे अंगे, एगे सुयक्खंधे, अट्ठ वग्गा, अट्ठ उद्देसणकाला, अट्ठ समुद्देसणकाला, संखेज्जाइं पयसहस्साइं पदग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासत-कड-णिबद्धणिकाइया जिणपण्णता भावा आघविज्जति पण्णविज्जंति परूविज्जंति दंसिज्जंति णिदंसिज्जति उवदंसिज्जति । से एवंआया, एवंणाया, एवंविण्णाया, एवं चरण-करणपरूवणा 5 आघविज्जति । से तं अंतगडदसाओ ८। ९४. से किं तमित्यादि । अन्तः-विनाशः, स च कर्मणस्तत्फलभूतस्य वा संसारस्य कृतो यैस्तेऽन्तकृतः, ते च तीर्थकरादयः, तेषां दशाः प्रथमवर्गे दशाध्ययनानीति तत्सङ्ख्यया अन्तकृदशा इति । तथा चाऽऽह-"अंतकडदसासु ण"मित्यादि पाठसिद्धं यावत् “अंतकिरियाओ" त्ति भवापेक्षया अन्त्याश्च ताः क्रियाश्चेति समासः, ताश्च शैलेश्यवस्थाद्या गृह्यन्ते । शेष प्रकटार्थ यावत् "अट्ट वग्गा" एत्थ 'वग्गो' त्ति समूहो, सो य अंतगडाणं अज्झयणाणं 10 वा । सव्वाणि अज्झयणाणि जुगवं उदिसंति, अतो भणियं-"अट्ठ उद्देसणकाला" इच्चादि । “संखेजा पदसहस्सा पयग्गेणं" ते य किल एवतिया-तेवीसं लक्खा चउरो य सहस्सा पदग्गेणं ति । शेषं सूत्रसिद्धं यावन्निगमनमिति ८॥ ९५. से किं तं अणुत्तरोववाइयदसाओ ? अणुत्तरोववाइयदसासु णं अणुत्तरोववाइयाणं णगराइं उज्जाणाइं चेइयाई वणसंडाई समोसरणाई रायाणो अम्मा-पियरो धम्मकहाओ धम्मायरिया इहलोग-परलोगिया रिद्धिविसेसा भोगपरिचागा पव्वज्जपरियागा सुतपरिग्गहा 15 तवोवहाणाइं पडिमाओ उवसग्गा संलेहणाओ भत्तपच्चक्खाणाई पाओवगमणाई अणुत्तरोववाइयत्ते उववत्ती सुकुलपञ्चायादीओ पुणबोहिलाभा अंतकिरियाओ य आघविज्जंति । अणुत्तरोववाइयदसासु णं परित्ता वायणा, संखेज्जा अणुयोगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ णिज्जुत्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ। से णं अंगठ्ठयाए णवमे अंगे, एगे सुयक्खंधे, तिण्णि वग्गा, तिण्णि उद्देसणकाला, तिण्णि 20 समुद्देसणकाला, संखेज्जाइं पयसहस्साइं पयग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासय-कड-णिबद्ध-णिकाइया जिणपण्णत्ता भावा आघविज्जंति पण्णविज्जंति परूविज्जति दंसिज्जति णिदंसिज्जति उवदंसिज्जंति । से एवंआया, एवंणाया, एवंविण्णाया, एवं चरण-करणपरूवणा आघविज्जइ । से तं अणुत्तरोववाइयदसाओ ९। 25 ९५. से किं तमित्यादि । उत्तरः-प्रधानः, नास्योत्तरो विद्यत इति अनुत्तरः, उपपतनमुपपातः, जन्मेत्यर्थः, अनुत्तरः-प्रधानः संसारेऽन्यस्य तथाविधस्याभावाद् उपपातो येषामिति समासः, तद्वक्तव्यताप्रतिवद्धा दशाः-दशाध्ययनोपलक्षिता अनुत्तरोपपातिकदशाः । तथा चाऽऽह-"अणुत्तरोषवाइयदसासु ण"मित्यादि सूत्रसिद्धं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy