SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ श्रीहरिभद्रसूरिसूत्रितया वृत्या समलङ्कृतं [सू. ९३-९५ सोधिए य समाणे अदुवाओ कहाणगकोडीओ चेव हवंति, अत एवाह-"एवमेव सपुवावरेणं" भणियपगारेणं गुणण-सोहणे कते त्ति वुत्तं भवति, “अदुवाओ कहाणयकोडीओ भवंतीति मक्खायं" प्रकटार्थमिति, एवं गुरवो व्याचक्षते । अन्ये पुनरन्यथा, तदभिप्रायं पुनर्वयमतिगम्भीरखानावगच्छामः, परमार्थ त्वत्र विशिष्टश्रुतविदो विदन्तीत्यलं प्रसङ्गेन । शेषं सुगम यावत् “संखेजा पदसहस्सा पदग्गेणं" ते य किल पंच लक्खा छावत्तरि च 5 सहस्सा पदग्गेणं, अहवा सुत्तालावयपयग्गेणं संखेजा पदसहस्सा भवंति, एवं सव्वत्थ भावेयव्वं । शेषं सूत्रसिद्धं यावनिगमनमिति ६॥ ___ ९३. से किं तं उवासगदसाओ ? उवासगदसासु णं समणोवासगाणं णगराइं उज्जाणाई चेइयाई वणसंडाइं समोसरणाई रायाणो अम्मा-पियरो धम्मकहाओ धम्मायरिया इहलोग-परलोइया रिद्धिविसेसा भोगपरिचाया परियागा सुयपरिग्गहा तवोवहाणाई सील10 व्वय-गुण-वेरमण-पञ्चक्खाण-पोसहोववासपडिवज्जणया पडिमाओ उवसग्गा संलेहणाओ भत्तपञ्चक्खाणाइं पाओवगमणाई देवलोगगमणाई सुकुलपञ्चायाईओ पुणवोहिलाभा अंतकिरियाओ य आघविज्जति । उवासगदसासु णं परित्ता वायणा, संखेज्जा अणुयोगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ णिज्जुत्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ। से णं अंगठ्ठयाए सत्तमे अंगे, एगे सुयक्खंधे, दस अज्झयणा, 15 दस उद्देसणकाला, दस समुद्देसणकाला, संखेज्जाइं पदसहस्साइं पयग्गेणं । संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासय-कड-णिबद्धणिकाइया जिणपण्णत्ता भावा आघविज्जति पण्णविज्जति परूविज्जति दंसिज्जंति णिदंसिज्जति उवदंसिज्जंति । से एवंआया, एवंणाया, एवंविण्णाया, एवं चरण-करणपरूवणा आघविज्जति । से तं उवासगदसाओ ७। ९३. से किं तमित्यादि । उपासका:-श्रावकाः तद्गतक्रियाकलापनिबद्धा दशा:-दशाध्ययनोपलक्षिताः उपासकदशाः । तथा चाह-"उवासगदसासु णं" इत्यादि सूत्रसिद्धं यावत् “संखेज्जा पदसहस्सा पदग्गेणं" ते च किल एकारस लक्खा बावनं च सहस्सा पयग्गेणं ति । शेषं कण्ठयमा निगमनमिति ७॥ ९४. से कितं अंतगडदसाओ ? अंतगडदसासु णं अंतगडाणं णगराइं उज्जाणाइं चेतियाई वणसंडाइं समोसरणाइं रायाणो अम्मा-पियरो धम्मकहाओ धम्मायरिया इहलोग-परलोगिया 25 रिद्धिविसेसा भोगपरिचागा पव्वज्जाओ परियागा सुतपरिग्गहा तवोवहाणाई संलेहणाओ भत्तपच्चक्खाणाइं पाओवगमणाई देवलोगगमणाइं सुकुलपञ्चायाईओ पुणबोहिलाभा अंतकिरियाओ य आघविज्जंति । अंतगडदसासु णं परित्ता वायणा, संखेज्जा अणुयोगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ णिज्जुत्तीओ, संखेज्जाओ संगह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy