SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ श्रीहरिभद्रसूरिसूत्रितया वृत्त्या समलङ्कृतं [सू. ९६-१०१ यावत् “तिन्नि वग्ग" त्ति इहाध्ययनसमूहो वर्गः, वर्गे वर्गे दशाध्ययनानि । वर्गश्च युगपदेवोद्दिश्यत इत्यत आह"तिन्नि उद्देसणकाला" इत्यादि । “संखेज्जा पदसहस्सा पदग्गेणं" ते य किल छायालीसं लक्खा अट्ठ य सहस्स त्ति । शेषं प्रकटार्थ यावन्निगमनमिति ९॥ ९६. से किं तं पण्हावागरणाई ? पण्हावागरणेसु णं अठुत्तरं पसिणसयं, अछुत्तरं 5 अपसिणसयं, अछुत्तरं पसिणा-ऽपसिणसयं, अण्णे वि विविधा दिव्वा विज्जातिसया नाग-सुवण्णेहि य सद्धिं दिव्वा संवाया आघविज्जंति । पण्हावागरणाणं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ णिज्जुतीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ। से णं अंगठ्ठयाए दसमे अंगे, एगे सुयक्वंधे, पणयालीसं अज्झयणा, पणयालीसं उद्देसणकाला, पणयालीसं समुद्देसण10 काला, संखेज्जाइं पदसहस्साइं पदग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासत-कड-णिबद्ध-णिकाइया जिणपण्णत्ता भावा आघविज्जति पण्णविज्जंति परूविज्जंति दंसिज्जंति णिदंसिज्जति उवदंसिज्जंति । से एवंआया, एवंणाया, एवंविण्णाया, एवं चरण-करणपरूवणा आघविज्जइ । से तं पण्हावागरणाई १०। ९६. से किं तमित्यादि । प्रश्नः-प्रतीतः, तन्निर्वचनं व्याकरणम् , बहुत्वाद् बहुवचनम् । प्रश्नव्याकरणेषु 15 "अट्ठोत्तरं पसिणसयं" इत्यादि । अंगुट्ठ-बाहुपसिणादियाओ पसिणाओ। जे पुण विजा-मंता विधीए जविज्जमाणा अपुच्छिया चेव सुभा-ऽमुभं कहेंति एता अपसिणातो । तहा अंगुट्ठपसिणभावं च पडुच्च साधेति जा विजाओ ताओ पसिणापसिणाओ त्ति । अथवा अणंतरं जा कहिंति ता पसिणा, परंपरं पसिणापसिण ति, तं पुण विज्जाकहितं तस्स परंपरं भवति । अन्ने य दिव्या विचित्ता विजातिसया। शेषं निगदसिद्धं यावत् “संखेज्जा पदसहस्सा पदग्गेणं" ते य किल वाणउतिलक्खा सोलस य सहस्स त्ति । शेषं गतार्थ यावदन्त इति १०॥ 20 ९७. से किं तं विवागसुतं ? विवांगसुते णं सुकड-दुक्कडाणं कम्माणं फल-विवागा आघविज्जति । तत्थ णं दस दुहविवागा, दस सुहविवागा। से किं तं दुहविवागा ? दुहविवागेसु णं दुहविवागाणं णगराइं उज्जाणाई वणसंडाई चेइयाइं समोसरणाइं रायाणो अम्मा-पियरो धम्मकहाओ धम्मायरिया इहलोइय-परलोइया रिद्धिविसेसा निरयगमणाई दुहपरंपराओ संसारभवपवंचा दुकुलपञ्चायाईओ दुलहबोहियत्तं 25 आघविज्जंति । से तं दुहविवागा। से किं तं सुहविवागा ? सुहविवागेसु णं सुहविवागाणं णगराइं उज्जाणाई वणसंडाई चेइयाइं समोसरणाइं रायाणो अम्मा-पियरो धम्मकहाओ धम्मायरिया इहलोइअ-परलोइया रिद्धिविसेसा भोगपरिचागा पयज्जाओ परियागा सुतपरिग्गहा तवोवहाणाई संलेहणाओ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy