SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गं समवायाङ्गं च ] श्रीदेववाचकविरचितं नन्दिसूत्रम् । विनयः कार्य इति, एते चत्वारो भेदाः सुरादिष्वष्टसु स्थानेषु, एकत्र मेलिता द्वात्रिंशदिति । सर्वसख्यां प्रति: पादयन्नाह-"तिण्हं तेसट्ठाण"मित्यादि, त्रयाणां त्रिषष्टयधिकानां 'मावादुकशतानां' विचित्रैकैकनयमतावलम्बिनां प्रवादिशतानामित्यर्थः 'व्यूह' प्रतिक्षेपं कृता 'स्वसमयः' स्वसिद्धान्तः स्थाप्यते । शेषं किञ्चिद् व्याख्यातं किश्चित् सुगममिति यावत् “से तं सूयगडे" त्ति कण्ठयम् २॥ ८९. से किं तं ठाणे ? ठाणेणं जीवा गविज्जंति, अजीवा विजंति, जोवा-ऽजीवा 5 गविज्जंति, लोए ठाविज्जइ, अलोए विज्जइ, लोया-ऽलोए विज्जइ, ससमए ठाविज्जइ, परसमए विज्जइ, ससमय-परसमए ठाविज्जइ । ठाणे णं टंका कूडा सेला सिहरिणो पब्भारा कुंडाइं गुहाओ आगरा दहा णदीओ आघविज्जति । ठाणे णं एगाइयाए एगुत्तरियाए वुड्डीए दसट्ठाणगविवड्डियाणं भावाणं परूवणया आघविज्जति । ठाणे णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ निज्जु- 10 त्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ। से णं अंगठ्ठयाए तइए अंगे, एगे सुयक्खंधे, दस अज्झयणा, एकवीसं उद्देसणकाला, एकवीसं समुद्देसणकाला, बावत्तरि पदसहस्साई पयग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासत-कड-णिबद्ध-णिकाइया जिणपण्णत्ता भावा आघविज्जति पण्णविज्जंति परूविज्जंति दंसिज्जति णिदंसिज्जति उवदंसिज्जंति । से एवंआया, एवंणाया, एवं- 15 विण्णाया, एवं चरण-करणपरूवणा आघविज्जइ । से तं ठाणे ३ । ८९. से किं तमित्यादि । अथ किं तत् स्थानम् ?, तिष्ठन्त्यस्मिन् प्रतिपाद्यतया जीवादय इति स्थानम् । तथा चाह-"ठाणे ण"मित्यादि, स्थानेन स्थाने वा जीवाः स्थाप्यन्ते, व्यवस्थितस्वरूपप्रतिपादनयेति हृदयम् । शेष पायो निगदसिद्धमेव । नवरम्-"टंक" त्ति छिन्नतडं टंकं । “कूड" त्ति पचतोवरिं, जहा वेयड्ढस्सोपरि नव सिद्धाययणादिया कूडा । “सेल" त्ति हिमवंतादिया सेला । “सिहरिणो" त्ति सिहरेण सिहरिणो त्ति, ते य 20 वेयड्ढाइया । “पन्भार" त्ति जं कूडं उवरिं अंवखुज्जयं तं पञ्भारं, जं वा पव्वयस्स उवरिभागे हत्थिकुंभागिती कुडुहं णिग्गयं तं पब्भारं भन्नइ । “कुंड" ति गंगादीणि कुण्डानि । “गुह" ति तिमिसादिया गुहा । "आगर" त्ति रुप्प-सुवन्न-रयणादिउप्पत्तिट्ठाणा आगरा । "दह" ति पोंडरीयादीया दहा । “णदीउ" त्ति गंगा-सिंधुमादीओ। शेष क्षुण्णार्थ यावन्निगमनमिति ३॥ . ९०. से किं तं समवाए ? समवाएणं जीवा समासिज्जंति, अजीवा समासिज्जंति, 25 जीवा-जीवा समासिज्जंति, लोए समासिज्जति, अलोए समासिज्जति, लोया-ऽलोए समासिज्जति, ससमए समासिज्जति, परसमए समासिज्जति, ससमय-परसमए समासिज्जति । समवाए णं एगाइयाणं एगुत्तरियाणं ठाणगसयविवड्डियाणं भावाणं परूवणा आघविज्जति । दुवालसंगस्स य गणिपिडगस्स पल्लवग्गे समासिज्जति । समवाए णं परित्ता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy