SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ श्रीहरिभद्रसूरिसूत्रितया वृत्त्या समलकृतं [ सू. ९१-९२ वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ णिज्जुत्तीओ, संखेज्जाओ पडिवत्तीओ, संखेज्जाओ संगहणीओ। से णं अंगठ्ठयाए चउत्थे अंगे, एगे सुयक्खंधे, एगे अज्झयणे, एगे उद्देसणकाले, एगे समुद्देसणकाले, एगे चोयाले पदसयसहस्से पदग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, 5 अणंता थावरा, सासत-कड-णिबद्ध-णिकाइया जिणपण्णत्ता भावा आघविज्जति पण्णविज्जंति परूविज्जंति दंसिज्जति णिदंसिज्जति उवदंसिज्जंति । से एवंआया, एवंणाया, एवंविण्णाया, एवं चरण-करणपरूवणा आघविज्जति । से तं समवाए ४।। ९०. से किं तमित्यादि । अथ कोऽयं समवायः ?, सम् अव अयः समवायः, सम्यगधिकपरिच्छेद इत्यर्थः, तहेतुकश्च ग्रन्थोऽपि समवायः । तथा चाऽऽह-समवायेन समवाये वा जीराः समाश्रीयन्ते, अविपरीतस्व10 रूप-गुणभूषिता बुद्धया अङ्गीक्रियन्त इत्यर्थः । अथवा जीवाः 'समस्यन्ते' कुप्ररूपणाभ्यः सम्यक्प्ररूपणायां क्षिप्यन्ते, शेष निगदसिद्धमा निगमनम् । नवरम्-“एगादियाण"मित्यादि, अत्रैकाद्यकोत्तरं स्थानशतं भवति, यथा-"एगे आया" इत्यादि । शेष सूत्रसिद्धं यावन्निगमनमिति ४ ॥ ९१. से किं तं वियाहे ? वियाहेणं जीवा वियाहिज्जंति, अजीवा वियाहिज्जंति, जीवा-ऽजीवा वियाहिज्जंति, लोए वियाहिज्जति, अलोए वियाहिज्जति, लोया-ऽलोए 15 वियाहिज्जति, ससमए वियाहिज्जति, परसमए वियाहिज्जति, ससमय-परसमए वियाहि ज्जति । वियाहे णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ णिज्जत्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ। से णं अंगठ्ठयाए पंचमे अंगे, एगे सुयक्खंधे, एगे सातिरेगे अज्झयणसते, दस उद्देसग सहस्साई, दस समुद्देसगसहस्साई, छत्तीसं वागरणसहस्साइं, दो लक्खा अट्ठासीति पयसह20 स्साइं पयग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासत-कड-णिबद्ध-णिकाइया जिणपण्णत्ता भावा आघविज्जति पण्णविज्जति परूविज्जंति दंसिज्जंति णिदंसिज्जति उवदंसिज्जति । से एवंआया, एवंणाया, एवंविण्णाया, एवं चरणकरणपरूवणा आघविज्जइ । से तं वियाहे ५ । ९१. से किं तमित्यादि । अथ केयं व्याख्या ?, व्याख्यानं व्याख्या । तथा चाह-व्याख्यायां जीवादयो 25 व्याख्यायन्ते । इह सयं चेव अज्झयणसन्नं । शेषं प्रकटार्थ यावत् “से तं वियाहे" त्ति निगमनम् ५ ॥ ९२. से किं तं णायाधम्मकहाओ ? णायाधम्मकहासु णं णायाणं णगराइं उज्जाणाई चेइयाइं वणसंडाइं समोसरणाइं रायाणो अम्मा-पियरो धम्मकहाओ धम्मायरिया इहलोग-परलोगिया रिद्धिविसेसा भोगपरिचागा पव्वज्जाओ परियागा सुयपरिग्गहा तवोवहाणाई संले Jain Education International For-Private &Personal use Only www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy