SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गम् ] श्रीदेववाचकविरचितं नन्दिसूत्रम् । "अणंता गमा" इह गमा अर्थगमा गृह्यन्ते, अर्थपरिच्छेदा इत्यर्थः, ते चानन्ताः, एकस्मादेव सूत्रात् तत्तद्धर्मविशिष्टानन्तधर्मात्मकवस्तुमतिपत्तेः । अन्ये तु व्याचक्षते-अभिधाना-ऽभिधेयवशतो गमा इति, ते चानन्ताः, ते पुनरनेन विधिना अबसेयाः, तद्यथा-मुयं मे आउसं ! तेणं भगवया, आउसंतेणं भगवया, सुयं मे आउसंपदा, सुयं मे आउसं तहिं, सुयं मे आउसं, आउसं सुयं मे, आसुयं मया, तं सुयं मया, आ तया सुयं मया, आ तहिं सुयं मया आ, एवमादिभिर्भण्यमानं किलानन्तगममिति । “अणंता पन्जवा" स्व-परभेदभिन्नाः अक्षरार्थपर्याया । इत्यर्थः । “परित्ता तसा" त्रस्यन्तीति 'त्रसाः' द्वीन्द्रियादयस्ते च परित्ताः । “अणंता थावरा" वनस्पतिकायसहिताः परिगृह्यन्ते । “सासय-कड-णिबद्ध-णिकाइय" त्ति शाश्वता द्रव्यार्थतयाऽविच्छेदेन प्रवृत्तेः, कृताः पर्यायार्थतया प्रतिसमयमन्यखावाप्तेः, निबद्धाः सूत्र एव, निकाचिता नियुक्ति-सङ्ग्रहणि-हेतूदाहरणादिभिः । “जिणपन्नत्ता" जिनैः प्रज्ञप्ताः 'भावाः' पदार्थाः "आघविजंती"त्यादि ध्रुवगण्डिका पूर्ववत् । साम्पतमाचारागग्रहणफलप्रतिपादनायाऽऽह“से एव"मित्यादि, 'सः' इत्याचाराङ्गग्राहकोऽभिसम्बध्यते, “एवंआय" त्ति अस्मिन् भावतः सम्यगधीते सति 10 एवमात्मा भवति, तदुक्तक्रियापरिणामात्माव्यतिरेकात् स एव भवतीत्यर्थः । एवं क्रियासारमेव ज्ञानमिति ख्यापनार्थ क्रियापरिणाममभिधायाधुना ज्ञानमधिकृत्याह-"एवंगाय" त्ति इदमधीत्य एवंज्ञाता भवति यथैवेहोक्तमिति। "एवंविनाय" त्ति एवं विविधो विशिष्टो वा ज्ञाता विज्ञाता एवंविज्ञाता भवति, तन्त्रान्तरीयज्ञातृभ्यः प्रधानतर इत्यर्थः । एवं चरण-करणपरूवणया आघविज्जतीत्यादि । निगमनवाक्यं भावितार्थमेव ॥ ८८. से किं तं सूयगडे ? सूयगडेणं लोए सूइज्जइ, अलोए सूइज्जइ, लोया-ऽलोए 15 सूइज्जइ, जीवा सूइज्जति, अजीवा सूइज्जति, जीवा-ऽजीवा सूइज्जंति, ससमए सूइज्जइ, परसमए सूइज्जइ, ससमय-परसमए सूइज्जइ । सूयगडे णं आसीतस्स किरियावादिसयस्स, चउरासीईए अकिरियवादीणं, सत्तट्ठीए अण्णाणियवादीणं, बत्तीसाए वेणइयवादीणं, तिण्हं तेसट्ठाणं पावादुयसयाणं वूहं किच्चा ससमए ठाविज्जइ । सूयगडे णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ णिज्जत्तीओ, संखेज्जाओ 20 पडिवत्तीओ। से णं अंगठ्ठयाए विइए अंगे, दो सुयक्खंधा, तेवीसं अज्झयणा, तेत्तीस उद्देसणकाला, तेत्तीसं समुद्देसणकाला, छत्तीसं पदसहस्साणि पयग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासय-कड-णिबद्ध-णिकाइया जिणपण्णत्ता भावा आघविज्जंति पण्णविज्जंति परूविज्जंति दंसिज्जंति णिदंसिज्जति उवदंसिज्जंति। से एवंआया, एवंणाया, एवंविण्णाया, एवं चरण-करणपरूवणा आघविज्जइ । 25 से तं सूयगडे २। ८८. से किं तं सूयगडे ? । “सूच सूचायाम्" [ सूचनात् सूत्रम्, सूत्रेण कृतं सूत्रकृतं रूढयोच्यते । तत्र लोक्यते अनेन वाऽस्मिन् वा लोकः । सूच्यत इत्यादि निगदसिद्धं यावत् 'आसीतस्स किरियावादिसतस्स' अशीत्यधिकस्य क्रियावादिशतस्य व्यूहं कृत्वा स्वसमयः स्थाप्यत इति योगः। एवं शेषपदेष्वपि क्रिया योजनीयेति । तत्र न कर्तारं विना क्रियासम्भव इति तामात्मसमवायिनों वदन्ति ये तच्छीलाश्च ते 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy