SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ श्रीहरिभद्रसूरिसूत्रितया वृत्त्या समलङ्कृतं [सू. ८७-८८ वीर्याचारः अणिगृहियवल-विरिओ परकमइ जो जहुत्तमाउत्तो। सृजति य जहाथामं णायव्यो वीरियायारो ॥६॥ [दशवै. नि. गा. १८९] "आयारे णं परित्ता वायणा" आचारे "ण"मिति वाक्यालङ्कारे 'परित्ता' सङ्ख्येयाः, आद्यन्तोपलब्धे5 रनन्ता न भवन्तीत्यर्थः, काः ?, 'वाचनाः' सूत्रा-ऽर्थप्रदानलक्षणाः, अवसर्पिणीकालं वा प्रतीत्य “परित्त" ति । सङ्ख्येयानि 'अनुयोगद्वाराणि' उपक्रमादीनि, अध्ययनानामेव सङ्ख्येयत्वात् प्रज्ञापकवचनगोचरत्वात् । “संखेजा वेढा" 'वेढाः छन्दोविशेषाः। “संखेज्जा सिलोगा" 'श्लोकाः' प्रतीता अनुष्टुप्छन्दसा । “संखेज्जाओ णिज्जुत्तीओ" निर्युक्तानां युक्तिनियुक्तयुक्तिरिति वाच्ये युक्तशब्दलोपान्नियुक्तिरिति, एताश्च निक्षेपनियुक्त्याद्याः सङ्ख्येया इति । “संखेजाओ पडिवत्तीओ" द्रव्यादिपदार्थाभ्युपगमाः प्रतिपत्तयः, प्रतिमाघभिग्रहविशेषा वा । 10 "से ण"मित्यादि 'स' आचारः “ण"मिति वाक्यालङ्कारे 'अङ्गार्थतया' अङ्गार्थत्वेन, अर्थग्रहणं परलोकचिन्तां पति सूत्रादर्थस्य गरीयस्त्वख्यापनार्थम् , सूत्रार्थोभयरूपो वाध्यमिति ख्यापनार्थम् , प्रथममङ्गम् , स्थापनामधिकत्याऽऽद्यमङ्गमित्यर्थः । द्वौ 'श्रुतस्कन्धों' अध्ययनसमुदायलक्षणौ । पञ्चविंशतिरध्ययनानि, तद्यथा सत्थपरिन्ना १ लोगविजयो य २ सीतोसणिज्ज ३ सम्मत्तं ४। । आवंति ५ धुअ६ विमोहो ७ महापरिन्नो८वहाणसुयं ९ ॥१॥ पढमो सुयक्खंधो ॥ 15 पिंडेसण १ सेजिररिया ३ भासज्जाया य ४ वत्थ ५ पाएसा ६ । उग्गहपडिमा ७ सत्त य सत्तिकया १४ भावण १६ विमुत्ती १६ ॥२॥ [आवश्यकसङ्ग्रहणी. हारि. वृत्ति पत्र ६६०-१] एवमेतानि निशीथवर्जानि पञ्चविंशतिरध्ययनानि । तथा पश्चाशीत्युद्देशनकालाः, कथम् ? उच्यते, अङ्गस्य श्रुतस्कन्धस्याध्ययनस्योद्देशकस्य च एतेषां चतुर्णामप्येक एव, एवं सत्थपरिन्नाए सत्त उद्देसणकाला ७, लोग20 विजयस्स छ फा, सीओसणिज्जस्स चउरो ट्रक, सम्मत्तस्स चउरो टक, लोगसारस्स छ पुँ, धुतस्स पंच ना, विमोहज्झयणस्स अट्ठ इ, महापरिन्नाए सत्त ग्र, उपहाणसुतस्स चउरो ट्रक, पिंडेसणाए एक्कारस ११, सेज्जाए तिन्नि ३, इरियाए तिन्नि ३, भासज्जाए दोन्नि २, वन्थेसणाए दोन्नि २, पाएसणाए दोन्नि २, उग्गहपडिमाए दोन्नि २, सत्तिक्कयाए सत्त ७, भावणाए एको १, विमोत्तीए एक्को १, एवमेए संपिडिया पंचासीई भवन्ति । एत्थ संगहगाहा25 सत्त य छ चउ चउरो छ पंच अटेव सत्त चउरो य । एक्कार ति ति य दो दो दो दो सत्तेक एको य ॥१॥ एवं समुद्देसणकाला वि भाणियव्या । अष्टादश पदसहस्राणि पदाग्रेण, इह यत्रार्थोपलब्धिस्तत् पदम् । चोदक आह-जदि दो सुतखंधा पणुवीसं अज्झयणाणि अट्ठारस पदसहस्साणि पदग्गेणं भवन्ति तो जं भणियं “णव बंभचेरमइओ अट्ठारसपदसहस्सिओ वेओ।" [आचा. नि. गा. ११] त्ति एवं विरुज्झइ ? आचार्य आह-णणु एत्थ वि भणियं "हवइ य सपंचचूलो बहु बहुअयरो पयग्गेणं ॥" [आचा. नि. गा. ११] ति, इह सुत्तालावयपदेहिं सहितो 30 बहू बहुयरोय वक्तव्य इत्यर्थः, अथवा दो सुयक्खंधा पणुवीसं अज्झयणाणि एयं आयारग्गसहितस्स आयारस्स पमाणं भणियं, अट्ठारस पयसहस्साणि पुण पढमसुयक्खंधस्स णवबंभचेरमतियस्स पमाणं, विचित्तत्थबद्धाणि य मुत्ताणि, गुरूवदेसतो तेसिं अत्थो जाणियब्यो । “संखेज्जा अक्खरा" सङ्ख्येयान्यक्षराणि, वेढादीनां सङ्ख्येयत्वात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy