________________
४, १, ९.1 फदिअणियोगद्दारे समिण्णसोदित्तपरूवणा णिवदिदो किदियम्मं करेमि त्ति भणिदं होदि । कुदो एदं होदि ? ईहावायावरणीयाणं 'तिव्वक्खओवसमेण ।
(णमो संभिण्णसोदाराणं ॥९॥ - जिणाणमिदि अणुवट्टदे। सम्यक् श्रोत्रेन्द्रियावरणक्षयोपशमेन भिन्नाः अनुविद्धाः संभिन्नाः, संभिन्नाश्च ते श्रोतारश्च संभिन्नश्रोतारः । अणेगाणं सदाणं अक्खराणक्खरसरूवाणं कधंचियाणमक्कमेण पयत्ताणं' सोदारा संभिण्णसोदारा त्ति णिद्दिष्टा ।
. नवनागसहस्राणि नागे नागे शतं रथाः ।
रथे रथे शतं तुर्गाः तुर्गे तुर्गे' शतं नराः ॥ १९॥
भूमिपतित हुआ नमस्कार करता हूं, यह सूत्रका अभिप्राय है।
शंका-यह कहांसे होती है ? समाधान-ईहावरणीय और अवायावरणीयके तीन क्षयोपशमसे खेती है। संभिन्नश्रीता जिनोंको नमस्कार हो ॥ ९॥
'जिनोंको' इस पदकी अनुवृत्ति आती है। सं अर्थात् भले प्रकार श्रोत्रेन्द्रियावरणके क्षयोपशमसे जो भिन्न- अनुविद्ध अर्थात् सम्बद्ध हैं, वे संभिन्न हैं; संभिन्न ऐसे जो श्रोता
नश्रोता हैं। कथंचित् युगपत् प्रवृत्त हुए अक्षर-अनक्षर स्वरूप अनेक शब्दोंके श्रोता संभिन्नश्रोता है, ऐसा निर्देश किया गया है।
एक अक्षौहिणीमें नौ हजार हाथी, एक हाथोके आश्रित सौ रथ, एक एक रथके आश्रित सौ घोड़े और एक एक घोड़ेके आश्रित सौ मनुष्य होते हैं ॥ १९ ॥
१ प्रतिषु 'सोदारणं' इति पाठः । २ प्रतिषु 'अणुवषदे' शति पाठः । ३ प्रतिषु पमनाणं' इति पाठः।
४ सादिदियसुदणाणावरणाणं बीरियंतरायाए । उक्कस्सख उवसमे उदिदंगोवंगणामकम्मम्मि || सोदुफस्सखिदीदो बाहिं संखेज्जजायणपएसे । संठियणर-तिरियाणं बहुविहसद्दे समूढते ।। अक्खर-अणक्खरमए मोदणं दसदिसासु पत्तेक्वं। जं दिज्जदि पडिवयणं तं चिय संभिण्णसोदित्तं ॥ ति. प. ४, ९८४-९८६. द्वादशयोजनायामे नवयोजनविस्तारे चक्रधरस्कंधावारे गज-वाजि-खरोष्ट्र-मनुष्यादीनां अक्षरानक्षररूपाणं नानाविधशब्दाना युगपदुत्पनाना तपोविशेषबललाभापादितसर्वजीवप्रदेशश्रोनेन्द्रियपरिणामात् सर्वेषामेककालग्रहणं संमिन श्रोतत्वम् ॥ त. रा. ३. ३६.२. जो मुणइ सवओ मुणइ सव्वविसए उ सव्वसोएहिं । सुणइ बहुए वि सद्दे मिन्ने संमिनसोओ सो॥ प्रवचनसारोद्धार १४९८.
५ प्रतिषु ' तुरगाः तुरगे तुरंगे' इति पाठः । स तु न छन्दोनियमानुसारी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org