SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ छक्खंडागमे वेयणाखंड [१, १, १५. विशेषितः अस्ति च नास्ति च घटः। अस्तित्वावक्तव्याभ्यां क्रमेणादिष्टः अस्ति चावक्तव्यश्च घटः। नास्तित्वावक्तव्याभ्यां क्रमेणादिष्टः नास्ति चावक्तव्यश्च घटः । अस्ति-नास्त्यवक्तव्यैः क्रमेणादिष्टः अस्ति च नास्ति चावक्तव्यश्च घटः । एवं शेषधर्माणामपि सप्तभंगी योज्या । पंचानामपि ज्ञानानां प्रादुर्भाव-विषयायतनानां ज्ञानिनामज्ञानिनामिन्द्रियाणां च प्राधान्येन यत्र भागोऽनाद्यनिधनानादिसनिधन-साद्यनिधन-सादिसनिधनादिविशेषैर्विभावितस्तद्ज्ञानप्रवादम् । तच्चैकोनकोटिपदम् ९९९९९९९) वाग्गुप्तिः संस्कारकारणं प्रयोगो द्वादशधा भाषा वक्तारश्चानेकप्रकार मृषामिधानं दशप्रकारश्च सत्यसद्भावो यत्र प्ररूपितस्तत्सत्यप्रवादम् । एतस्य पदप्रमाणं षडधिकैकुकोटी १००००००६। व्यलीकनिवृत्तिवाचंयमत्वं वा वाग्गुप्तिः। - अस्तित्व और नास्तित्व धर्मोंसे क्रमशः विशेषित घट 'है भी और नहीं भी है। अस्तित्व और अवक्तव्य धर्मों द्वारा क्रमसे कहा गया घट है भी और अवक्तव्य भी है'। नास्तित्व जौर अवक्तव्य धर्मों द्वारा क्रमसे कहा गया घट 'नहीं भी है और अवक्तव्य भी है'। अस्तित्व, नास्तित्व और अवक्तव्य धर्मों द्वारा क्रमसे कहा गया घट ' है भी, नहीं भी है और अवक्तव्य भी है। इसी प्रकार शेष धर्मोकी भी सप्तभंगी जोड़ना चाहिये । जिसमें अनाद्यनिधन, अनादि-सनिधन, सादि-अनिधन और सादि-सनिधन आदि विशेषोंसे पांचों शानोंका प्रादुर्भाव, विषय व स्थान इनका तथा शानियोंका, अशानियोंका और इन्द्रियोंका प्रधानतासे विभाग बतलाया गया हो वह ज्ञानप्रवाद कहलाता है । इसमें एक कम एक करोड़ पद हैं ९९९९९९९ । जिसमें वाग्गुप्ति, वचनसंस्कारके कारण, प्रयोग, बारह भाषा, वक्ता, अनेक प्रकारका असत्यवचन और दश प्रकारका सत्यसद्भाव, इनकी प्ररूपणा की गई हो वह सत्यप्रवादपूर्व है। इसके पदोंका प्रमाण एक करोड़ छह है १००००००६। असत्य वचनके त्याग अथवा वचनके संयमको वाग्गुप्ति कहते हैं । शिर व कण्ठादिक आठ स्थान १ प्रतिषु ‘प्रागभावविषयायतनाना-' इति पाठः । २ ष. खं. पु. १, पृ. ११६. पंचानामपि ज्ञानानां प्रादुर्भावविषयायतनानां ज्ञानिनां अज्ञानिनामिन्द्रियाणां प्राधान्येन यत्र विभागो विभावितस्तज्ज्ञानप्रवादम् । त. रा. १, २०, १२. णाणप्पवादो मदि-सुद-ओहिमणपज्जव-केवलणाणाणि वण्णेदि । जयध. १, पृ. १४१. अं. प. २-५९. . ३ सत्यप्रवादप्ररूपणान्तर्गतोऽयं सकलः प्रबन्धः षट्खंडागमस्य प्रथमपुस्तके ( ११६ पृष्ठतः ) तत्त्वार्थराजवार्तिके (३,२०, १२) च प्रायेण शब्दशः समानः समुपलभ्यते । ४ सच्चपवादो ववहारसच्चादिदसविहसच्चाणं सत्तभंगीए सयलवत्थुनिरूवणविहाणं च भणइ । जयध. १, पृ. १४१. अं. प. २,७८-८४. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001403
Book TitleShatkhandagama Pustak 09
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1949
Total Pages498
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy