SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १५. छक्खंडागमे वैयणाखंड [४, १, ४५. व्यवहारस्योच्छित्तिप्रसंगात्', मध्यमा-प्रदेशिन्योयुगपदुपलंभाभावासजनात्तद्विषयदीर्घ-हस्वव्यवहारस्य आपेक्षिकस्य विनिवृत्तिप्रसंगात्, एकार्थविषयवर्तिनि विज्ञाने स्थाणौ पुरुषे वा प्रत्यय इति उभयसंस्पर्शित्वाभावतः तन्निबन्धनसंशयस्याभावप्रसंगाच्च । किं च, पूर्णकलशमालिखतश्चित्रकर्मणि निष्णातस्य चैत्रस्य क्रिया कलशविषयविज्ञानभेदाभावात्तदनिष्पत्तिः स्यात् । सम्भावना है ही। ) प्रथम पक्ष भी नहीं बनता है, क्योंकि, पूर्व ज्ञानके नष्ट होनेपर उत्तर ज्ञान उत्पन्न होता है, ऐसा स्वीकार करनेपर — यह इससे अन्य है' इस व्यवहारके नष्ट होनेका प्रसंग आवेगा, मध्यमा ओर प्रदेशिनी (तर्जनी ) इन दोनों अंगुलियोंका एक साथ शान न हो सकनेका प्रसंग आनेसे उनके विषय में अपेक्षाकृत दीर्घता व ह्रस्वताके व्यवहारके भी लोप होनेका प्रसंग आवेगा, तथा ज्ञानके एकार्थविषयवर्ती होनेपर या तो स्थाणुः विषयक प्रत्यय होगा या पुरुषविषयक; इन दोनोंको विषय न कर सकनेसे उनके निमित्तसे होनेवाले सशंयके भी अभावका प्रसंग आवेगा । दूसरे, पूर्ण कलशको चित्रित करनेवाले तथा चित्र क्रियामें दक्ष चैत्रके क्रिया व कलश विषयक विज्ञानका भेद न होनेसे १ नानात्वप्रत्ययाभावात् । यस्यैकार्थमेव नियमाज्ञानम् , तस्य पूर्वज्ञाननिवृत्तावृत्तरज्ञानोपतिः स्यादनिवती वा? उभयथा च दोषः- यदि पूर्वमुचरज्ञानोत्पत्तिकालेऽस्ति, यदुत्तम् 'एकार्थमेकमनस्त्वात्' इलदो विरंध्यते-यथैकं मनोऽनेकप्रत्ययारम्भकं तथैकप्रत्ययोऽनेकार्थो भविष्यति, अनेकस्य प्रत्ययस्यैककालसम्भवात् । न त्वनेकार्थोपलब्धिरुपपत्स्यते, तत्र यदभिमतमेव 'एकस्य ज्ञानमेकं चार्थमुपलभते' इत्यमुप्य व्याघातः। अभ पुनर्निवृत्तेः [ निवृत्ते] पूर्वस्मिन्नुत्तरज्ञानोत्पत्तिः प्रतिज्ञायते, ननु सर्वथैकार्थमेकमेव ज्ञानमित्यत इदमरमादन्यदित्येष व्यवहारो न स्यात् । अस्ति च सः । तस्मान किंचिदेतत् । त. रा. १, १६, ३.ध. अ.प. ११६८. २ प्रतिषु भावासंजननात् ' इति पाठः । अप्रती ११६८ पत्रे 'युगपदुपलंभाभावातद्विषय' इति पाठः । ३ आपेक्षिकसंव्यवहारनिवृत्तेः । यस्यै कज्ञानमनेकार्थविषयं न विद्यते, तस्य मध्यम-प्रदेशिन्योर्युगपदनुपलम्भातद्विषयदीर्घ-हस्वव्यवहारो विनिवर्तेत । आपेक्षिको ह्यसौ । न वा [ चा ] पेक्षास्ति । त. रा १, १६, ४. ४ संशयाभावप्रसंगात् । एकार्थविषयवर्तिनि विज्ञाने स्थाणौ पुरुष वा प्राक्प्रत्ययजन्म स्यात् , नोभयोः, प्रतिज्ञातविरोधात् । यदि स्थाणी पुरुषाभावात्स्थाणुबंध्यापुत्रवत्संशयाभावः स्यात् , अथ पुरुष तथा स्थाणद्रव्यानपेक्षत्वात्संशयो न स्यात; तत्पूर्ववत । न त्वभाव इष्टः । अतोऽनेकार्थग्राहि विज्ञान कल्पना श्रेयसीति । त. रा. १, १६, ५. ५ ईप्सितनिष्पत्तिरनियमात् । विज्ञानस्यैकार्थावलम्बित्वे चित्रकर्मणि निष्णातस्य चैत्रस्य पूर्णकलशमालिखतस्तक्रिया-कलश-तत्यकारग्रहणविज्ञानभेदादितरेतरविषयसंक्रमाभावादनेकविज्ञानोत्पादनिरोधक्रमे सत्यनियमेन निष्पत्तिः स्यात् । द्रष्टा तु सा नियमेन । सा चैकार्थमाहिणि विक्षाने विरुध्यते । तस्मान्नानार्थोऽपि प्रत्पयोऽभ्युपेयः । व. रा. १, १६, .. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001403
Book TitleShatkhandagama Pustak 09
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1949
Total Pages498
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy