SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ २, ११, १६९. ] अप्पाबहुगाणुगमे संजममग्गणा [ ५६५ मेत्ताणि ? सगद्धाए पढमादिसमएसु द्विदाणं सुहुमसांपराइयसुद्धिसंजदाणं समाणकालाणं विसरिसपरिणाममभावादो। तदो असंखेज्जलोगमेत्तछट्ठाणाणि अंतरिदूण जहाक्खादविहारसुद्धिसंजमलद्विट्ठाणं णिबियप्पतादो अजहण्णमणुक्कस्समेक्कं चेव होदि । तेसिं संदिट्ठी एसा aaaaaa ०००००००००००००००००००००००००००००००००. ००००००००००००००००००००००००००००००००००००००००० अंतरं । एत्थ उपरिमपंती सामाइयच्छेदोवट्ठावणसुद्धिसंजमाणं, हेट्ठिमा परिहारसुद्धिसंजमस्स ००००००० ००००००००००००००००००००००००००००० अंतरं । एसा सुहुमसांपराइयसुद्धिसंजमलट्ठिाणाण' पंत्ती । अ । एदं जहाक्खादविहारसुद्धिसंजमलट्ठिाणं । एत्थ सामाइयछेदोवट्ठावणसुद्धिसंजमाणं जहण्णचरित्तलद्धिट्ठाणं सबसंकिलिट्ठसामाइयछेदोवट्ठावणमिच्छत्ताभिमुहचरिमसमयसंजदस्स वुत्तं । तं संदिट्ठीए पढमसुण्णं ति घेत्तव्यं । परिहारसुद्धिसंजदस्स जहणिया चरित्तलद्धी अणंतगुणा ॥ १६९॥ __ कुदो ? जहण्णचरित्तलद्धिट्ठाणादो उवरि असंखेज्जलोगमेत्तछट्ठाणाणि गंतूणु लिये हैं ? समाधान-क्योंकि, अपने कालके प्रथमादि समयोंमें स्थित समानकालवर्ती सूक्ष्मसाम्परायिकशुद्धिसंयतेकि विसदृश परिणामोंका अभाव है। तत्पश्चात् असंख्यात लोकमात्र छह स्थानोंका अन्तर करके यथाख्यातविहारशुद्धिसंयमलब्धिस्थाननिर्विकल्प होनेसे अजघन्यानुत्कृष्ट एक ही होता है। उनकी संदृष्टि यह है aa aa a a ००००००००००००००००००००००००००००००००००००००००००००० ०००००००००००००००००००००००००००००० अन्तर। यहां उपरिम पंक्ति सामायिकछेदोपस्थापनाशुद्धिसंयमोंकी और अधस्तन पंक्ति परिहारशुद्धिसंयमकी है ००००००००००००००००००००००००००००००००००० अन्तर । यह सूक्ष्मसाम्परायिकशुद्धिसंयमलब्धिस्थानोंकी पंक्ति है। अ । यह यथाख्यातविहारशुद्धिसंयमलब्धिस्थान है। यहां सामायिक छेदो. पस्थापनाशुद्धिसंयमोंका जघन्य चरित्रलब्धिस्थान सर्वसंक्लिष्ट मिथ्यात्वाभिमुख हुए सामायिक-छेदोपस्थापनाशुद्धिसंयतके अन्तिम समयमें होता है। इसे संदृष्टिमें प्रथम शून्य ग्रहण करना चाहिये । परिहारशुद्धिसंयतकी जघन्य चरित्रलब्धि अनन्तगुणी है ॥ १६९ ।। क्योंकि, वह जघन्य चरित्रलब्धिस्थानसे ऊपर असंख्यात लोकमान छह स्थान १ प्रतिषु 'संनमलविट्ठाणागि ' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001401
Book TitleShatkhandagama Pustak 07
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1945
Total Pages688
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy