SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ १, ९-८, १६.] चूलियाए सम्मत्तुप्पत्तीए सजोगिजिणपरूवणं [४१५ सुहुमउस्सासं णिरंभदि । तदो अंतोमुहुत्तं गंतूण सुहुमकायजोगेण सुहुमकायजोगं णिरुंभमाणो' इमाणि करणाणि करदि- पढमसमए अपुव्वफद्दयाणि करेदि पुव्यफद्दयाण हेट्ठादो । आदिवग्गणाए अविभागपडिच्छेदाणमसंखेज्जदिभागमोकड्डदि, जीवपदेसाणं च असंखेज्जदिभागमोकड्डदि । एवमंतोमुहुत्तमपुव्वफद्दयाणि करेदि । असंखेज्जगुणहीणाए सेडीए जीवपदेसाणं च असंखेज्जगुणाए सेडीए । अपुब्बफद्दयाणि सेडीए असंखेज्जदिभागो, सेडीवग्गमूलस्स वि असंखेज्जदिभागो, पुव्यफद्दयाणं पि असंखेज्जदिभागो उच्छ्वासका निरोध करता है। पुनः अन्तर्मुहूर्त जाकर सूक्ष्म काययोगसे सूक्ष्म काययोगका निरोध करता हुआ इन करणोंको करता है- प्रथम समयमें पूर्वस्पर्द्धकोंके नीचे अपूर्वस्पर्द्धकोको करता है। पूर्वस्पर्द्धकोसे जीवप्रदेशोंका अपकर्षण करके अपूर्वस्पर्द्धकोंको करता हुआ पूर्वस्पर्द्धकोंकी प्रथम वर्गणाके अविभागप्रतिच्छेदोंके असंख्यातवें भागका अपकर्षण करता है, जीवप्रदेशोंके भी असंख्यातवें भागका अपकर्षण करता है। इस प्रकार अन्तर्मुहूर्तकाल तक अपूर्वस्पर्द्धकोको करता है । इन अपूर्वस्पर्द्धकोंको प्रतिसमय असंख्यातगुणी हीन श्रेणीके क्रमसे करता है । परन्तु जीवप्रदेशका अपकर्षण असंख्यातगुणित श्रेणीके क्रमसे होता है।ये सब अपूर्वस्पर्द्धक जगश्रेणीके असंख्यातवें भाग,श्रेणिवर्गमूलके भी असंख्यातवें १ ततोऽनंतरसमये सूक्ष्मकाययोगोपष्टम्भादन्तर्मुहूर्त्तमात्रेण सूक्ष्मवाग्योगं निरुणद्धि । ततो निरुद्धसूक्ष्मवाग्योगोंऽतर्मुहूर्त्तमास्ते, नान्यसूक्ष्मयोगनिरोधं प्रति प्रयत्नवान् भवति । ततोऽनन्तरसमये सूक्ष्मकाययोगोपष्टम्भा त्सूक्ष्ममनोयोगमन्तर्मुहूर्त्तमात्रेण निरुणद्धि । ततः पुनरपि अन्तर्मुहूर्तमास्ते । ततः सूक्ष्मकाययोगबलात्सूक्ष्मकाययोगमन्तर्मुहर्तेन निरुणद्धि। पंचसंग्रह १, पृ. ३२. २ बादरमण वचि उस्सास कायजोगं तु सुहमचउक्कं । रंभदि कमसो बादरसुहमेण य कायजोगेण ॥ एक्केक्कस्स णिठभणकालो अंतोमुहुत्तमेत्तो हु । सहुमं देहणिमाणमाणं हियमाणि करणाणि || लब्धि. ६२८, ६३०. ३ सुहुमस्स य पढमादो मुहुत्तअंतो त्ति कुणदि हु अपुव्वे । पुचगफड्ढगहेट्ठा सेढिस्स असंखभागमिदो॥ पुवादिवम्गणाणं जीवपदेसा विभागपिंडादो। होदि असंखं भागं अपुव्वपटमम्हि ताण दुगं ॥ लब्धि. ६३१-६३२. बादरं च काययोगं निरंधानः पूर्वस्पर्द्ध कानामधस्तादपूर्वस्पर्द्धकानि करोति । xxx तत्र पूर्वस्पर्द्ध कानामधस्तन्यो याः प्रथमादिवर्गणाः सन्ति, तासां ये वीर्याविभागपरिच्छेदास्तेषामसंख्येयान् भागानाकर्षति, एकमसंख्येयभागं मुञ्चति । जीवप्रदेशानामपि चैकमसंख्येय भागमाकर्षति, शेषं सर्व स्थापयति । एष बादरकाययोगनिरोधप्रथमसमयव्यापारः ।xxx द्वितीयसमये प्रथमसमयाकृष्टजीवप्रदेशासंख्येयभागादसंख्येयगुणं भागं जीवप्रदेशानामाकर्षति, भावतोऽसंख्येयान् भागानाकर्षतीत्यर्थः । वीर्याविभागपरिच्छेदानामपि प्रथमसमयाकृष्टाद् भागादसंख्येयगुणहीन भागमाकर्षति । एवं प्रतिसमयं समाकृष्य तावदपूर्वस्पर्द्ध कानि करोति यावदन्तर्मुहूर्तचरमसमयः। पंचसंग्रह १, पृ. ३१. ४ उक्कट्टदि पडिसमयं जीवपदेसे असंखगुणियकमे । कुणदि अपुव्वफड्ढयं तग्गुणहीणक्कमेणेव ॥ लब्धि. ६३३. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001400
Book TitleShatkhandagama Pustak 06
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1943
Total Pages615
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy