SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २२०] छक्खंडागमे जीवट्ठाणं [१,९-८, १. संपहि अपुव्वकरणस्ल लक्खणं वत्तइस्सामो। तं जथा- अपुवकरणद्धा' अंतोमुहुत्तमेत्ता होदि त्ति अंतोमुहुत्तमेत्तसमयाणं पढमं रचणा कायया । तत्थ पढमसमयपाओग्गविसोहीणं पमाणमसंखेज्जा लोगा । विदियसमयपाओग्गविसोहीणं पमाणमसंखेज्जा लोगा । एवं णेयव्वं जाव चरिमसमओ त्ति । पढमसमयविसोहीहितो विदियसमयविसोहीओ विसेसाहियाओ। एवं णेदव्यं जाव चरिमसमओ त्ति । विसेसो पुण अंतोमुहुत्तपडिभागिओ। . अब अपूर्वकरणका लक्षण कहेंगे। वह इस प्रकार है- अपूर्वकरणका काल अन्तर्मुहूर्तमात्र होता है, इसलिए अन्तर्मुहूर्तप्रमाण समयोंकी पहले रचना करना चाहिए। उसमें प्रथम समयके योग्य विशुद्धियोंका प्रमाण असंख्यात लोक है। दूसरे समयके योग्य विशुद्धियोंका प्रमाण असंख्यात लोक है। इस प्रकार यह क्रम अपूर्वकरणके अन्तिम समय तक ले जाना चाहिए। प्रथम समयकी विशुद्धियोंसे दूसरे समयकी विशुद्धियां विशेष अधिक होती हैं । इस प्रकार यह क्रम अपूर्वकरणके अन्तिम समय तक ले जाना चाहिए । यहां पर विशेष अन्तर्मुहूर्तका प्रतिभागी है। परिणामोऽनन्तगुणः । ततो द्वितीयकांडकप्रथमसमयप्रथमखंडजघन्यपरिणामोऽनन्तगुणः । ततः प्रथमकांडकद्वितीय समयचरमखंडोत्कृष्ट परिणामोऽनन्तगुणः । ततो द्वितीयकांडकद्वितीयसमयप्रथमखंडजघन्यपरिणामोऽनन्तगुणः। एवं जघन्यादुत्कृष्टोऽनन्तगुणः । उत्कृष्टाज्जघन्योऽनन्त गुणोऽहिगत्या गच्छति यावच्चरमकांडकचरमसमयप्रथमखंडजघन्यपरिणाम प्राप्नोति । तस्माच्चरमकांडकप्रथमसमयचरमखंडोत्कृष्टपरिणामोऽनन्तगुणः। तस्मात्प्रतिसमयचरमखंडोत्कृष्टपरिणामपंक्तिरनन्तगुणितक्रमा गच्छति यावच्चरमकांडकचरमसमयचरमखंडोत्कृष्ट परिणाम प्राप्नोति । सर्वत्र जघन्यपरिणामादुत्कृष्ट परिणामः असंख्यातलोकमात्रवारानन्तगुणितः। उत्कृष्टपरिणामाजघन्यपरिणामः एकवारमनन्तगुणित इति विशेषो ज्ञातव्यः । लब्धि. ४८, टीका । मंदविसोही पढमस्स संखभागाहि पढमसमयम्मि । उक्करसं उप्पिमहो एकेक्कं दोण्हं जीवाणं ॥ १०॥ मंदविसोहीत्यादि- इह कल्पनया द्वौ पुरुषो युगपत् करणप्रतिपन्नी विवक्ष्येते । तत्रैकः सर्वजधन्यया श्रेण्या प्रतिपन्नः, अपरस्तु सर्वोत्कृष्टया विशोधिश्रेण्या । तत्र प्रथमस्य जीवस्य प्रथमसमये मन्दा सर्वजघन्या विशोधिः सर्वस्तोका। ततो द्वितीयसमये जवन्या विशोधिरनन्तगुणा। ततोऽपि तृतीयसमये जघन्या विशोधिरनन्तगुणा । एवं तावद्वाच्यं यावद्यथाप्रवृत्तकरणस्य संख्येयो भागो गतो भवति । ततः प्रथमसमये द्वितीयस्य जीवस्योत्कृष्टं विशोधिस्थानमनन्तगुणं वक्तव्यं । ततोऽपि यतो जघन्यस्थानानिवृत्तस्तस्योपरितनी जघन्या विशोधिरनन्तगुणा। ततोऽपि द्वितीये समये उत्कृष्टा विशोधिरनन्तगुणा। तत उपरि जघन्या विशोधिरनन्तगुणा । एवमुपर्यधश्चैकैकं विशोधिस्थानमनन्तगुणतया द्वयोजींवयोस्तावन्नेयं यावच्चरमसमये जघन्या विशोधिः। तत आचरमात् चरममभिव्याप्य यान्यनुक्तानि स्थानानि उत्कृष्टानि विशोधिस्थानानि तानि क्रमेण निरन्तरमनन्तगुणानि वक्तव्यानि । तदेवं समाप्तं यथाप्रवृत्तकरणम् । कर्मप्र. प. २५७. १ प्रतिषु — अपुव्वकरणद्धाए ' इति पाठः । २ पटमं व विदियकरणं पडिसमयमसंखलोगपरिणामा । अहियकमा हु विसेसे मुहुत्तअंतो हु पडिभागो। सम्धि. ५० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001400
Book TitleShatkhandagama Pustak 06
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1943
Total Pages615
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy