SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ १, १, ९६.] संत-पख्वणाणुयोगद्दारे जोगमग्गणापरूवणं शेषगुणस्य सत्त्वावस्थाप्रतिपादनार्थमाहसम्मामिच्छाइडि-हाणे णियमा पज्जत्ता ॥ ९५॥ कथं ? तेन गुणेन सह तेषां मरणाभावात् । अपर्याप्तकालेऽपि सम्यग्मिथ्यात्वगुणस्योत्पत्तेरभावाच्च । नियमेऽभ्युपगम्यमाने एकान्तवादः प्रसजतीति चेन्न, अनेकान्तगर्भेकान्तस्य सत्याविरोधात् ।। देवादेशप्रतिपादनार्थमाह - भवणवासिय-वाणवेंतर-जोइसिय-देवा देवीओ सोधम्मीसाणकप्पवासिय-देवीओ चमिच्छाइट्ठि-सासणसम्माइहिट्ठाणे सिया पज्जत्ता सिया अपज्जत्ता, सिया पज्जत्तियाओ सिया अपजत्तियाओ ॥१६॥ इसी गतिमें शेष गुणस्थानोंकी सत्ताके प्रतिपादन करने के लिये आगेका सूत्र कहते हैंदेव सम्यग्मिथ्यादृष्टि गुणस्थानमें नियमसे पर्याप्तक होते हैं ॥ ९५ ॥ शंका- यह कैसे? समाधान-क्योंकि, तीसरे गुणस्थानके साथ मरण नहीं होता है। तथा अपर्याप्त कालमें भी सम्यग्मिथ्यात्व गुणस्थानकी उत्पत्ति नहीं होती है। _शंका-'तृतीय गुणस्थानमें पर्याप्त ही होते हैं' इसप्रकार नियमके स्वीकार कर लेने पर तो एकान्तवाद प्राप्त होता है ? __समाधान- नहीं, क्योंकि, अनेकान्तगर्भित एकान्तवादके सद्भाव माननेमें कोई विरोध नहीं आता है अब देवगतिमें विशेष प्ररूपणाके प्रतिपादन करनेके लिये आगेका सूत्र कहते हैं भवनवासी वानव्यन्तर और ज्योतिषी देव और उनकी देवियां तथा सौधर्म और ऐशान कल्पवासिनी देवियां ये सब मिथ्यादृष्टि और सासादनसम्यग्दृष्टि गुणस्थानमें पर्याप्त भी होते हैं और अपर्याप्त भी होते हैं ॥९६॥ १ भवनेषु वसन्ती येवं शीला भवनवासिनः । विविधदेशान्तराणि येषां निवासास्ते व्यन्तराः । द्योतनस्वभावत्वा ज्योतिष्काः । स. सि. त. रा. वा ४. १०--१२. भवनेषु अधोलोकदेवावासविशेषेषु वस्तुं शीलमस्येति । अभि. रा. को. (भवणवासि ) विविधं भवननगरावासरूपमन्तरं येषां ते व्यन्तराः Ixx अथवा विगतमन्तरं मनुष्येभ्यो येषां ते व्यन्तराः। तथाहि, मनुष्यानपि चक्रवर्तिवासुदेवप्रभृतीन भृत्यवदुपचरन्ति केचिद्वयन्तरा इति मनुष्येभ्यो विगतान्तराः। यदि वा विविधमन्तरं शैलान्तरं कन्दरान्तरं वनान्तर वा आश्रयरूपं येषां ते व्यन्तराः । प्राकृतत्वाच्च सूत्रे 'वाणमन्तरा' इति पाठः । यदि वानमन्तरा इति पदसंस्कारः, तत्रेयं व्युत्पत्तिः, वनानामन्तराणि वनान्तराणि, तेषु भवा वानमन्तराः । पृषोदरादित्वादुभयपदपदान्तगलवातमकारागमः । प्रज्ञा. १ (पद. आमि. रा. को. वाणमंतर ) द्योतन्ते इति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001395
Book TitleShatkhandagama Pustak 01
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1939
Total Pages560
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy