SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ १, १, २७.] संत-परूवणाणुयोगद्दारे गदिमग्गणापरूवणं [२११ उवसामेदि। सरूवं छड्डिय अण्ण-पयडि-सरूवेणच्छणमणताणुबंधीणमुवसमो। दंसणतियस्स उदयाभावो उक्समो तेसिमुवसंताणं पि ओकड्डक्कड्डण-पर-पयडि-संकमाणमत्थित्तादो। अपुव्वकरणे ण एकं पि कम्ममुवसमदि । किंतु अपुव्यकरणो पडिसमयमणंतगुण-विसोहीए वडतो अंतोमुहुत्तेगंतोमुहुत्तेण एकेक द्विदि-खंडयं घादेतो संखेजसहस्साणि हिदि-खंडयाणि घादेदि, तत्तियमेत्ताणि हिदि-बंधोसरणाणि करेदि । एकेकं मिथ्यात्व इन सात प्रकृतियोंका असंयतसम्यग्दृष्टिसे अप्रमत्तसंयत गुणस्थानतक इन चार गुणस्थानों में रहनेवाला कोई भी जीव उपशम करनेवाला होता है। अपने स्वरूपको छोड़कर अन्य प्रकृतिरूपसे रहना अनन्तानुबन्धीका उपशम है। और उदयमें नहीं आना ही दर्शनमोहनीयकी तीन प्रकृतियोंका उपशम है, क्योंकि, उत्कर्षग, अपकर्षण और परप्रकृतिरूपसे संक्रमणको प्राप्त और उपशान्त हुई उन तीन प्रकृतियोंका अस्तित्व पाया जाता है। अपूर्वकरण गुणस्थानमें एक भी कर्मका उपशम नहीं होता है। किंतु अपूर्वकरण गुणस्थानयाला जीव प्रत्येक समय में अनन्तगुणी विशुद्धिसे बढ़ता हुआ एक एक अन्तर्मुहूर्तमें एक एक स्थिति-खण्डका घात करता हुआ संख्यात हजार स्थिति-खण्डोंका घात करता है । और उतने ही स्थिति-बंधापसर १ वेदगसम्माइट्ठी जीवो xx अणंताणुबंधी विसंजोइय अंतोमुहुतं अधापवत्तो होदूण पुणो पमत्तगुणं पडिवञ्जिय असादअर देसोगअजसगित्तिआदीणि कम्माणि अंतोमुहुतं बंधिय दंसणमोहणीयमुवसामेदि । धवला अ. पृ. ४३६. बेदयसम्मादिट्ठी अणंताणुबंधी आवसंजोएद्रण कसाए उवसामेदं णो उवट्ठादि । अविसंजोइदाणताणुबंधिच उक्कस्स वेदयसम्माइहिस्स कसायोवसामणाणिवंधणदंसणमोहोवसामणादिकिरियासु पयुत्तीए असंभवादो। जयध. अ. पृ. १००२. उवसमचरियाभिमुहा वेदगसम्मो अणं विजोइत्ता । अंतोमहुत्तकालं अधापवत्तो पमत्तो य ।। ल. क्ष. २०५. णत्थि अणं उवसमगे। गो. क. ३९१. · णिस्यतिरियाउ दोण्णि वि पटमकसायाणि दसणतियाणि । हीणा एदे णेया मंगे एककगा होति ॥ गो. क. ३८४.' इति वचनादुपशम श्रेण्या १४६ प्रकृतिसत्त्वस्थानस्य सद्भावादनन्तानुबन्धिचतुष्कस्य सत्तापि विभाव्यते, ततो ज्ञायते यद द्वितीयोपशमसम्यक्त्वमनन्तानुबन्धिन उपशमेनापि भवति । अविरतसम्यम्हाष्टिदेशविरतप्रमत्तयतानामन्यतमोऽनन्तानुबन्ध्युपशमनां चिकीर्षु: xx यथाप्रवृत्तकरणमपूर्वकरणं च करोति । क. प्र. पृ. २६७. वेयगसम्मविट्ठी चरित्तमोहुवसमाए चिट्ठतो । अजउ देसजई वा विरतो वा विसोहिअद्धाए । क. प्र. उप. २७. चारित्रमोहनीयस्योपशमना क्षीणसप्तकस्य वैमानिकप्वेव बद्धायुप्कस्य भवति । अवद्धायुप्कस्तु क्षपक श्रेणिमारोहति । यस्तु वेदकसम्यग्दृष्टिः सन्नुपशमणि प्रतिपद्यते सोऽनियतो बद्धायुकोऽबद्धायुप्को वा । स च केषाश्चिन्मतेनानन्तानुबन्धिनो विसंयोज्य चतुर्विंशतिसत्कर्मा सन् प्रतिपद्यते । केषाञ्चित्पुनर्मतेनोपशमय्यापि, ततो विसंयोजितानन्तानुबन्धिकषाय उपशमितानंतानुबन्धिकषायो वा सन् दर्शनत्रितयमुपशमयति । अथवा - आदौ दर्शनमोहनीयं क्षपयित्वा उपशम श्रेणिं प्रतिपद्यते, अथवा दर्शनमोहनीयं प्रथममपशमय्यापि प्रतिपद्यते । कथमुपशमय्येसत आह-श्रामण्ये संयमे स्थित्वा । पं. सं. पृ. १७६. २तत एभिस्त्रिभिरपि करणैर्यथोक्तक्रमेणानन्तानुबन्धिनः कषायानुपशमयति |xx एवमेकीयमतेनानन्तानवन्धिनामपशमोऽभिहितः, अन्ये त्वनन्तानुबन्धिनां विसंयोजनामेवाभिदधति । आन्चा. पृ. २७१. ३ करणपरिणामेहि निस्सत्तीकयस्स दंसणमोहणीयस्स उदयपञ्चाएण विणा अवहाणमुवसमो चि। जयध. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001395
Book TitleShatkhandagama Pustak 01
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1939
Total Pages560
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy