SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ १, १,१० संत-परूवणाणुयोगदारे गुणढाणवण्णणं [१६३ तं मिच्छत्तं जहमसदहणं तच्चाण होइ अस्थाणं । संसइदमभिग्गहियं अणभिग्गहिदं ति तं तिविहं ॥ १०७ ॥ इदानीं द्वितीयगुणस्थाननिरूपणार्थं सूत्रमाहसासणसम्माइट्ठीं ॥ १० ॥ आसादनं सम्यक्त्वविराधनम्, सह आसादनेन वर्तत इति सासादनो विनाशितसम्यग्दर्शनोऽप्राप्तमिथ्यात्वकर्मोदयजनितपरिणामो मिथ्यात्वाभिमुखः सासादन इति भण्यते । अथ स्यान्न मिथ्यादृष्टिरयं मिथ्यात्वकर्मण उदयाभावात्, न सम्यग्दृष्टिः सम्यग्रुचेरभावात्, न सम्यग्मिथ्यादृष्टिरुभयविषयरुचेरभावात् । न च चतुर्थी दृष्टिरस्ति नहीं होता है उसीप्रकार उसे यथार्थ धर्म अच्छा मालूम नहीं होता है ॥ १०६॥ ___ जो मिथ्यात्व कर्मके उदयसे तत्वार्थके विषयमें अश्रद्धान उत्पन्न होता है, अथवा विपरीत श्रद्धान होता है, उसको मिथ्यात्व कहते हैं। उसके संशयित, अभिगृहीत और अनभिगृहीत इसप्रकार तीन भेद हैं ॥ १०७॥ अब दूसरे गुणस्थानके कथन करनेके लिये सूत्र कहते हैंसामान्यसे सासादनसम्यग्दृष्टि जीव हैं ॥१०॥ सम्यक्त्वकी विराधनाको आसादन कहते हैं। जो इस आसादनसे युक्त है उसे सासादन कहते हैं । अनन्तानुबन्धी किसी एक कषायके उदयसे जिसका सम्यग्दर्शन नष्ट हो गया है, किंतु जो मिथ्यात्व कर्मके उदयसे उत्पन्न हुए मिथ्यात्वरूप परिणामोंको नहीं प्राप्त हुआ है फिर भी मिथ्यात्व गुणस्थानके अभिमुख है उसे सासादन कहते हैं। शंका-सासादन गुणस्थानवाला जीव मिथ्यात्वकर्मका उदय नहीं होनेसे मिथ्या. दृष्टि नहीं है, समीचीन रुचिका अभाव होनेसे सम्यग्दृष्टि भी नहीं है, तथा इन दोनोंको विषय करनेवाली सम्यग्मिथ्यात्वरूप रुचिका अभाव होनेसे सम्यग्मिथ्यादृष्टि भी नहीं हैं। इनके ............................ १ असनं क्षेपणं सम्यक्त्वविराधनं, तेन सह वर्तते यः स सासन इति निरुत्तया सासन इत्याख्या यस्यासौ सासनाख्यः । गो. जी., म.प्र., टी. १९. २ आयं औपशमिकसम्यक्त्वेलामलक्षणं सादयति अपनयतीत्यासादनम् अनन्तानुबन्धिकषायवेदनम् । पृषोदरादित्वायशब्दलोपः, कृबहुलामति कर्तर्यनट् । सति ह्यस्मिन् परमानन्दरूपानन्तसुखफलदो निःश्रेयसतरुबीजभूतः औपशमिकसम्यक्त्वलामो जघन्यतः समयमात्रेण उत्कर्षतः षड्भिरावलि कामिरपगच्छतीति, ततः सह आसादनेन वर्तत इति सासादनः | xxx सास्वादन मिति वा पाठः । तत्र सह सम्यक्त्वलक्षणरसास्वादनेन वर्तत इति सास्वादनः। यथा हि, भुक्तक्षीरान्नविषयव्यलीकचित्तः पुरुषस्तद्वमनकाले क्षीरानरसमास्त्रादयति तथैषोऽपि मिथ्यात्वाभिमुखतया सम्यक्त्वस्योपरि व्यलोकचित्तः सम्यक्त्वमुद्वहन् तद्रसमास्वादयति । ततः स चासौ सम्यग्दृष्टिश्च तस्य गुणस्थानं सास्वादनसम्यग्दृष्टिगुणस्थानम् । अभि. रा. को. ( सासणसम्मदिहिगुणहाण ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001395
Book TitleShatkhandagama Pustak 01
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1939
Total Pages560
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy