SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ [१२१ १, १, २.] संत-पवणाणुयोगद्दारे सुत्ताबयरणं कम्मपवादं णाम पुव्वं वीसहं वत्थूणं २० चत्तारि-सय-पाहुडाणं ४०० एगकोडि-असीदि-लक्ख-पदेहि १८०००००० अट्टविहं कम्मं वण्णेदि। पञ्चक्खाण-णामधेयं तीसण्हं वत्थूणं ३० छस्सय-पाहुडाणं ६०० चउरासीदि-लक्ख-पदेहि८४००००० दव्वभाव-परिमियापरिमिय-पच्चक्खाणं उववासविहिं पंच समिदीओ तिण्णि गुत्तीओ च परूवेदि। विजाणुवादं णाम पुव्वं पण्हारसण्हं वत्थूण १५ तिण्णि-सय-पाहुडाणं ३०० एग-कोडिदस-लक्ख-पदेहि ११०००००० अंगुष्ठप्रसेनादीनां अल्पविद्यानां सप्तशतानि रोहिण्यादीनां महाविद्यानां पञ्चशतानि अन्तरिक्षभौमाङ्गस्वरस्वमलक्षणव्यञ्जनछिन्नान्यष्टौ महानिमित्तानि च कथयति । कल्लाण-णामधेयं णाम पुव्वं दसण्हं वत्थूणं १० वि-सद-पाहुडाणं २०० छब्बीस-कोडि-पदेहि २६००००००० रविशशिनक्षत्रतारागणानां चारोपपादगतिविपर्ययफलानि शकुनव्याहृतमर्हद्रलदेववासुदेवचक्रधरादीनां गर्भावतरणादिमहाकल्याणानि कर्मप्रवादपूर्व वीसवस्तुगत चारसौ प्राभृतोंके एक करोड़ अस्सी लाख पदोंद्वारा आठ प्रकारके कर्मोंका वर्णन करता है । प्रत्याख्यानपूर्व तीस वस्तुगत छहसौ प्राभृतोंके चौरासी लाख पदोंद्वारा द्रव्य, भाव आदिकी अपेक्षा परिमितकालरूप और अपरिमितकालरूप प्रत्याख्यान, उपवासविधि, पांच समिति और तीन गुप्तियोंका वर्णन करता है। विद्यानुवादपूर्व पन्द्रह वस्तुगत तीनसौ प्राभृतोंके एक करोड़ दश लाख पदोंद्वारा अंगुष्टप्रसेना आदि सातसौ अल्प विद्याओंका, रोहिणी आदि पांचसौ महाविद्याओंका, और अन्तरीक्ष, भौम, अंग, स्वर, स्वप्न, लक्षण, व्यंजन, चिन्ह इन आठ महानिमित्तोंका वर्णन करता है । कल्याणवादपूर्व दश वस्तुगत दोसौ प्राभृतोंके छब्बीस करोड़ पदोंद्वारा सूर्य, चन्द्रमा, नक्षत्र और तारागणोंके चारक्षेत्र, उपपादस्थान, गति, वक्रगति तथा उनके फलोंका, पक्षीके शब्दोंका और अरिहंत अर्थात् तीर्थकर, बलदेव, वासुदेव और चक्रवर्ती आदिके गर्भा १ कर्मणः प्रवादः प्ररूपणमस्मिन्निति कर्मप्रवादमष्टमं पूर्व । तच्च मूलोत्तरोत्तरप्रकृतिभेदभिन्नं बहुविकल्पबंधोदयोदीरणसत्वाद्यवस्थं ज्ञानावरणादिकर्मस्वरूपं समवधानेर्यापथतपस्याधाकर्मादि वर्णयति । गो. जी., जी. प्र., टी. ३६६. २ प्रत्याख्यायते निषिध्यते सावद्यमस्मिन्ननेनेति वा प्रत्याख्यानं नवमं पूर्वम् । तच्च नामस्थापनाद्रव्यक्षेत्रकाल भावानाश्रित्य पुरुषसंहननबलाद्यनुसारेण परिमितकालं अपरिमितकालं वा प्रत्याख्यानं सावद्यवस्तुनिवृति उपवासविधि तद्भावनांगं पंचसमितित्रिगुप्यादिकं च वर्णयति । गो. जी., जी. प्र., टी. ३६६. ३ यया विद्ययांगुष्ठे देवतावतारः क्रियते सा अंगुष्ठप्रसेनी विद्योच्यते । अभि. रा. को. (अंगुट्ठपसेणी) ४ विद्यानां अनुवादः अनुक्रमेण वर्णनं यस्मिन् तद्विद्यानुवादं दशमं पूर्वम् । गो. जी., जी. प्र., टी. ३६६. ५ कल्याणानां वादः प्ररूपणमस्मिान्नति कल्याणवादमेकादशं पूर्वम् । तच्च तीर्थकरचक्रधरबलदेववासुदेवप्रतिवासुदेवादीनां गर्भावतरणकल्याणादिमहोत्सवान् तत्कारणतीर्थकरत्वादिपुण्यविशेषहतुषोडशभावनातपेििवशेषाद्यनुष्ठानानि चन्द्रसूर्यग्रहनक्षत्रचारग्रहणशकुनादिफलादि च वर्णयति । गो.जी., जी. प्र., टी. ३६६. एकादशमबन्ध्यं, बन्ध्यं नाम निष्फलं न विद्यते बन्ध्यं यत्र तदबन्ध्यं, किमुक्तं भवति ? यत्र सर्वेऽपि ज्ञानतपःसंयमादयः शुभफला सर्वे च प्रमादयोऽशुभफला वर्ण्यन्ते तदबन्ध्यं नाम, तस्य पदपरिमाणं षड्रिंशतिः पदकोब्धः । नं. सू. पृ. २४१. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001395
Book TitleShatkhandagama Pustak 01
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1939
Total Pages560
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy