SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ १२२] छक्खंडागमे जीवाणं [१, १, २. च कथयति । पाणावायं णाम पुव्वं दसहं वत्थूहं १० वि-सद-पाहुडाणं २०० तेरसकोडि-पदेहि १३००००००० कायचिकित्साद्यष्टांगमायुर्वेदं भूतिकर्म जालिप्रक्रमं प्राणापानविभागं चविस्तरेण कथयति । किरियाविसालं णाम पुव्वं दसहं वत्थूणं १० वि-सदपाहुडाणं २०० णव-कोडि-पदेहि ९००००००० लेखादिकाः द्वासप्ततिकलाः स्त्रैणाश्चतुःपष्टिगुणान् शिलानि काव्यगुणदोपक्रियां छन्दोविचितिक्रियां च कथयति । लोकबिंदुसारं णाम पुवं दसण्हं वत्थूणं १० वि-सय-पाहुडाणं बारह-कोडि-पण्णास-लक्खपदेहि १२५००००० अष्टौ व्यवहारान् चत्वारि वीजानि मोक्षगमनक्रियाः मोक्षसुखं च कथयति । सयल-वत्थु-समासो पंचाणउदि-सदं १९५ सयल-पाहुड-समासो तिण्णिसहस्सा णवय-सया ३९०० । वतार आदि महाकल्याणकोंका वर्णन करता है। प्राणावायपूर्व दश वस्तुगत दोसौ प्राभृतोंके तेरह करोड़ पदोंद्वारा शरीरचिकित्सा आदि अष्टांग आयुर्वेद, भूतिकर्म, अर्थात् शरीर आदिकी रक्षाके लिये किये गये भस्मलेपन सूत्रबंधनादि कर्म, जांगुलिप्रक्रम (विषविद्या) और प्राणायामके भेद-प्रभेदोंका विस्तारसे वर्णन करता है। क्रियाविशालपूर्व दश वस्तुगत दोसौ प्राभृतोंके नौ करोड़ पदोंद्वारा लेखनकला आदि बहत्तर कलाओंका, स्त्रीसंबन्धी चौसठ गुणोंका, शिल्पकलाका काव्यसंबन्धी गुण-दोषाविधिका और छन्दनिर्माणकलाका वर्णन करता है । लोकबिन्दुसारपूर्व दश वस्तुगत दोसौ प्राभृतोंके बारह करोड़ पचास लाख पदोंद्वारा आठ प्रकारके व्यवहारोंका, चार प्रकारके बीजोंका, मोक्षको ले जानेवाली क्रियाका और मोक्षसुखका वर्णन करता है । इन चौदह पूर्वोमें संपूर्ण वस्तुओंका जोड़ एकसौ पञ्चानवे है, और संपूर्ण प्राभृतोंका जोड़ तीन हजार नौसौ है। १ शरीरभाण्डकरक्षार्थ भस्मसूत्रादिना य परिश्रेष्टन करणं तद् भूतिकर्म । उक्तं च ' भूईए मट्टियाइ व सुत्तेण व होइ भूइकम्मं तु । वसहीसरीरभंडयरक्खा अभिओगमाईआ। म. सा. पू. पृ. १८१. २ प्राणानां आवादः प्ररूपणमामानिति प्राणावादं द्वादशं पूर्वम् । तच्च कायचिकित्साद्यष्टांगमायुर्वेदं भूतिकर्म जांगुलिकप्रक्रम इलापिंगलासुषुम्नादिबहुप्रकारप्राणापानविभागं दशप्राणानां उपकारकापकारकद्रव्याणि गत्यायनुसारेण वर्णयति । गो. जी., जी. प्र., टी. ३६६. ३ क्रियादिभिः नृत्यादिभिः विशालं विस्तीर्ण शोभमानं वा क्रियाविशालं त्रयोदशं पूर्वम् । तच्च संगीतशास्त्रछंदोलंकारादिद्रासप्ततिकलाः चतुःषष्टिस्त्रीगुणान् शिल्यादिविज्ञानानि चतुरशीतिगर्भाधानादिकाः अष्टोत्तरशतं सम्यग्दर्शनादिकाः पंचविंशति देववंदनादिकाः नि यनैमित्तिकाः क्रियाश्र वर्णयति । गो. जी., जी. प्र., टी. ३६७. ४ त्रिलोकबिन्दुसारं इति पाठः । त्रिलोकानां बिन्दवः अवयवाः सारं च वग्यन्तेऽस्मिन्निति त्रिलोकबिन्दुसारं । तञ्च त्रिलोकस्वरूपं षट्त्रिंशत्परिकर्माणि अष्टौ व्यवहारान् चत्वारि बाजानि मोक्षस्वरूपं तद्गमनकारणक्रियाः मोक्षसुखस्वरूपं च वर्णयति ।। गो. जी., जी. प्र., टी. ३६३. यत्राष्टौ व्यवहाराश्चत्वारि बीजानि परिकर्मराशिक्रियाविभागश्च सर्वश्रुतसंपदुपदिष्टा तत्खलु लोकबिन्दुसारम् । त. रा. वा. पृ. ५३. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001395
Book TitleShatkhandagama Pustak 01
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1939
Total Pages560
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy