SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ १, १, २.] संत-परूवणाणुयोगद्दारे सुत्तावयरणं [११५ १००००००० जीव-काल-पोग्गलाणमुप्पाद-वय-धुवत्तं वण्णेइ । अग्गेणियं णाम पुवं चोदसण्हं वत्थूणं १४ वे-सयासीदि-पाहुडाणं २८० छण्णउई-लक्ख-पदेहि ९६००००० अंगाणमग्गं वण्णेई । वीरियाणुपवादं णाम पुव्यं अण्णं वत्थूणं ८ सहि-सय-पाहुडाणं १६० सत्तरि-लक्ख पदेहि ७०००००० अप्प-विरियं पर-विरियं उभय-विरियं खेत्तविरियं भव-विरियं तव-विरियं वण्णेई । अत्थिणत्थिपवादं णाम पुव्वं अटारसण्हं वत्थूणं १८ सहि-ति-सद-पाहुडाणं ३६० सहि-लक्ख-पदेहि ६०००००० जीवाजीवाणं अत्थि-पत्थितं वण्णेदि । तं जहा, जीवः स्वद्रव्यक्षेत्रकालभावैः स्यादस्ति, परद्रव्यक्षेत्रकालभावैः स्यानास्ति, ताभ्यामक्रमेणादिष्टः स्यादवक्तव्यः, प्रथमद्वितीयधर्माभ्यां क्रमेणादिष्टः स्यादस्ति च नास्ति च, प्रथमतृतीयधमाभ्यां क्रमेणादिष्टः स्यादस्ति चावक्तव्यश्च, द्वितीयतृतीयधर्माभ्यां क्रमेणादिष्टः स्यान्नास्ति चावक्तव्यश्च, प्रथमद्वितीयतृतीयधर्मैः और पुद्गल द्रव्यके उत्पाद, व्यय और धौव्यका वर्णन करता है। (अग्र अर्थात् द्वादशांगोंमें प्रधानभूत वस्तुके अयन अर्थात् ज्ञानको अग्रायण कहते हैं, और उसका कथन करना जिसका प्रयोजन हो उसे अग्रायणीयपूर्व कहते हैं।) यह पूर्व चौदह वस्तुगत दोसौ अस्सी प्राभृतोंके छयानवे लाख पदों द्वारा अंगोंके अग्र अर्थात् प्रधानभूत पदार्थोंका कथन करता है। वीर्यानुप्रवादपूर्व आठ वस्तुगत एकसौ साठ प्राभृतोंके सत्तर लाख पदों द्वारा आत्मवीर्य, परवीर्य, उभयवीर्य, क्षेत्रवीर्य, भवीर्य और तपवीर्यका वर्णन करता है। अस्तिनास्तिप्रवादपूर्व अठारह वस्तुगत तीनसौ साठ प्राभृतों के साठ लाख पदोंद्वारा जीव और अजीवके अस्तित्व और नास्तित्वधर्मका वर्णन करता है। जैसे, जीव, स्वद्रव्य, स्वक्षेत्र, स्वकाल और स्वभावकी अपेक्षा कथंचित् अस्तिरूप है। परद्रव्य, परक्षेत्र, परकाल और परभावकी अपेक्षा कथंचित् नास्तिरूप है। जिससमय वह स्वद्रव्यचतुष्टय और परद्रव्यचतुष्टयद्वारा अक्रमसे अर्थात् युगपत् विवक्षित होता है उससमय स्यादवक्तव्यरूप है। स्वद्रव्यादिरूप प्रथमधर्म और परद्रव्यादिरूप द्वितीयधर्मसे जिससमय क्रमसे विवक्षित होता है उससमय कथंचित् अस्ति-नास्तिरूप है। स्यादस्तिरूप प्रथम धर्म और स्यादवक्तव्यरूप तृतीय धर्मसे जिससमय विवक्षित होता है उससमय कथंचित् अस्ति-अवक्तव्यरूप है। स्यान्नास्तिरूप द्वितीय धर्म और स्यादवक्तव्यरूप तृतीय धर्मसे जिससमय क्रमसे विवक्षित होता है उससमय कथंचित् नास्ति अवक्तब्यरूप है। स्यादस्तिरूप प्रथम १ अग्रस्य द्वादशांगेषु प्रधान भूतस्य वस्तुनः अयनं ज्ञान अग्रायणं, तत्प्रयोजनमग्रायणीयम् । तच्च सप्तशतसुनयदुर्णयपंचास्तिकायषद्रव्यसप्ततत्वनवपदार्थादीन वर्णयति । अग्रं परिमाणं तस्यायनं गमनं परिच्छेदनमित्यर्थः । तस्मै हितमग्रायणीयं, सर्वद्रव्यादिपरिमाणपरिच्छेदकारीति भावार्थः । नं. सू. पृ. २४१. २ वीर्यस्य जीवादिवस्तुसामर्थ्यस्यानुवदनमनुवर्णनमस्मिन्निति वीर्यानुप्रवादं नाम तृतीयं पूर्वम् । तच्च आत्मवीर्यपरवीर्योभयवीर्यक्षेत्रवीर्य कालवीर्यभाववीर्यतपोवर्यािदिसमस्तद्रव्यगुणपर्यायवर्यािणि वर्णयति । गो. जी., जी.प्र., टी. ३६६. ३ अस्ति नास्ति इत्यादिधर्माणी प्रवादः प्ररूपणमस्मिन्निति अस्तिनास्तिप्रवादं नाम चतुर्थ पूर्वम् । 'गो.जी.,जी.प्र., टी. ३६६. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001395
Book TitleShatkhandagama Pustak 01
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1939
Total Pages560
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy