SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ १, १, २.] संत-परूवणाणुयोगदारे सुत्तावयरणं [१०३ एक्के कम्हि य तित्थे दारुणे बहुविहोवसग्गे सहिऊण पाडिहरं लभ्रूण णिवाणं गदे दस दस वण्णेदि। उक्तं च तत्वार्थभाष्ये-संसारस्थान्तः कृतो यैस्तेऽन्तकृतः नमि-मतङ्ग सोमिल-रामपुत्र-सुदर्शन-यमलीक-वलीक-किष्किविल-पालम्बाष्टपुत्रा इति एते दश वर्द्धमानतीर्थकर-तीर्थे । एवमृषभादीनां त्रयोविंशतेस्तीर्थेष्वन्येऽन्ये, एवं दश दशानगाराः दारुणानुपसर्गानिर्जित्य कृत्स्नकर्मक्षयादन्तकृतो दशास्यां वर्ण्यन्त इति अन्तकृदशा । अणुत्तरोववादियदसा णाम अंगं वाणउदि-लक्ख-चोयाल-सहस्प्त-पदेहि ९२४४००० एकेकम्हि य तित्थे दारुणे बहुविहोवसग्गे सहिऊण पाडिहेरं लद्धण अणुत्तर-विमाणं गदे दस दस वण्णेदि। उक्तं च तत्वार्थभाष्ये-उपपादो जन्म प्रयोजनमेषां त इमे औपपादिकाः, कृतकेवलियोंका वर्णन करता है, तत्वार्थभाष्यमें भी कहा है . जिन्होंने संसारका अन्त किया उन्हें अन्तकृतकेवली कहते हैं। वर्द्धमान तीर्थकरके तीर्थमें नमि, मतंग, सोमिल, रामपुत्र, सुदर्शन, यमलोक, वलीक, किष्किंविल, पालम्ब, अष्टपुत्र ये दश अन्तकृतकेवली हुए हैं। इसीप्रकार ऋषभदेव आदि तेवीस तीर्थकरोंके तीर्थमें और दूसरे दश दश अनगार दारुण उपसर्गोंको जीतकर संपूर्ण कर्मोंके क्षयसे अन्तकृतकेवली हुए। इन सबकी दशाका जिसमें वर्णन किया जाता है उसे अन्तकृद्दशा नामका अंग कहते है। ___ अनुत्तरौपपादिकदशा नामका अंग बानवे लाख चवालीस हजार पदोंद्वारा एक एक तीर्थमें नानाप्रकारके दारुण उपसर्गीको सहकर और प्रातिहार्य अर्थात् अतिशयविशेषोंको प्राप्त करके पांच अनुत्तर विमानोंमें गये हुए दश दश अनुत्तरौपपादिकोंका वर्णन करता है । तत्वार्थभाष्यमें भी कहा है उपपादजन्म ही जिनका प्रयोजन है उन्हें औपपादिक कहते हैं । विजय, वैजयन्त, १ “ संसारस्यान्तः कृतो यैस्तेऽन्तकृतः नमिमतंगसोमिलरामपुत्रसुदर्शनयमवाल्मीकवलीकनिष्कंबलपालबष्ट - पुत्रा इत्येते दश वर्धमानतीर्थकरतीर्थे ।" त. रा. वा. पृ. ५१. ' वलीक ' स्थाने 'वलिक ' पाठः किकिविल' स्थाने ' किष्कंविल ' पाठः । गो. जी, जी. प्र., टी. ३५७. " अंतगडदसाणं दस अज्झयणा पण्णता । तं जहा, णमि १ मातंगे २ सोमिले ३ रामगुत्ते ४ सुदंसणे ५ चेव । जमाली ६ त भगाली त ७ किंकमे ८ पल्लतेतिय ९ ॥ फाले अंबडपुत्ते त १० एमेते दस आहिता ॥ एतानि च नमीत्यादिकान्यन्तकृत्साधुनामानि अन्तकद्दशाङ्गप्रथमवर्गेऽध्ययनसंग्रहे नोपलभ्यन्ते, यतस्तत्राभिधीयते-गोयम १ समुद्द २ सागर ३ गंभीरे ४ चेव होइ थिमिए ५ य । अयले ६ कंपिल्ले ७ खल अक्खोभ ८ पसेणइ ९ विण्हू १०॥ ततो वाचनान्तरापेक्षाणि इमानीति संभावयामः । न च जन्मान्तरनामापेक्षया एतानि भविष्यन्तीति वाच्यं, जन्मान्तराणां तत्र अनभिधीयमानत्वादिति । स्था. सू. ७५४. (टीका). __ २ अंतगडदसासु णं अंतगडाणं णगराई xx समोसरणा धम्मायरिया, धम्मकहा xx पनजाओ, xx जियपरीसहाणं चउबिहकम्मक्खयम्मि जह केवलस्स लंभो परियाओ, जत्तिओ य जह पालिओ मुणिहिं पायोवगओ य जो जहिं जत्तियाणि भत्ताणि छे अइत्ता अंतगडो मुणिवरोxx मोक्खसुखं च पत्ता एए अन्ने य एवमाइअत्था वित्थारणं परूवेइ । सम. सू. १४३. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001395
Book TitleShatkhandagama Pustak 01
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1939
Total Pages560
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy