SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १०२1 छक्खंडागमे जीवट्ठाणं [१, १, २. सुत्त-पोरिसीसु' तित्थयराणं धम्म-देसणं गणहरदेवस्स जाद-संसयस्स संदेह-छिंदण-विहाणं, बहुविह-कहाओ उवकहाओ च वण्णेदि। उवासयज्झयणं णाम अंगं एकारस-लक्खसत्तरि-सहस्स-पदेहि ११७०००० दंसण-वद-सामाइय-पोसह-सञ्चित्त-राइभत्ते य । बम्हारंभ-परिग्गह-अणुमण-उदिट्ट-देसविरदी ये ॥ ७४ ॥ इदि एक्कारस-विह-उवासगाणं लक्खणं तेसिं चेव वदारोवण-विहाणं तेसिमाचरणं च वण्णेदि । अंतयडदसा णाम अंगं तेवीस-लक्ख-अहावीस-प्तहस्स-पदेहि २३२८००० स्वाध्यायकी प्रस्थापना हो इसलिये, तीर्थंकरों की धर्मदेशनाका, सन्देहको प्राप्त गणधरदेवक सन्देहको दूर करनेकी विधिका तथा अनेक प्रकारकी कथा और उपकथाओंका वर्णन करता है। उपासकाध्ययन नामका अंग ग्यारह लाख सत्तर हजार पदोंके द्वारा दर्शनिक, बतिक, सामायिकी, प्रोषधोपवासी, सचित्तविरत, रात्रिभुक्तिविरत, ब्रह्मचारी, आरम्भविरत, परिग्रहविरत, अनुमतिविरत और उद्दिष्टविरत इन ग्यारह प्रकारके श्रावकोंके लक्षण, उन्हींके व्रत धारण करनेकी विधि और उनके आचरणका वर्णन करता है। अन्तकृद्दशा नामका अंग तेवीस लाख अठाईस हजार पदोंके द्वारा एक एक तीर्थकरके तीर्थमें नानाप्रकारके दारुण उपसर्गोंको सहनकर और प्रतिहार्य अर्थात् अतिशय विशेषोंको प्राप्तकर निर्वाणको प्राप्त हुये दश दश अन्त. नन्तरकेवलज्ञानसहोत्पन्नतीर्थकरत्वपुण्यातिशयत्रिमितमहिम्नः तीर्थकरस्य पूर्वाहमयागापराह्नार्धरात्रेषु षट्पट्वटिका. कालपर्यंत द्वादशगणसभामध्ये स्वभावतो दिव्यवनिरुदच्छति अन्यकालेऽपि गगधरशकचक्रधरप्रश्नानन्तरं चोद्भवति । एवं समुद्भतो दिव्यधानः समस्तासन्न श्रोगणानुदिश्य उत्तमक्षमादिलक्षणं रत्नत्रयात्मकं वा धर्म कथयति । अथवा झातुर्गणधरदेवस्य जिज्ञासमानस्य प्रश्नानुसारेण तदुतरवाक्यरूपा धर्मकथा तत्पृष्टात्तित्वनास्तित्वादिस्वरूपकथनम् । अथवा ज्ञातृणां तीर्थकरगणधरशकचक्रधरादीनां धर्मानुबंधिकथोपकथाकथनं नाथधर्मकथा ज्ञातृधर्मकथा नाम वा षष्टमंगम् । गो. जी., जी. प्र., टी. ३५६. णायाधम्मकहासु णं णायाणं णगराई उज्जाणाई चेइयाई वणखंडारायाणी अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ इहलोइयपरलोड संसा भोगपरिचाया पव्वन्जाओ सुयपरिग्गहातवोव हाणाई परियागा संलेहणाओ भत्तपञ्चक्खाणाइं पाओवगमणाई देवलोगगमणाई मुकुलपञ्चायाई पुणबोहिलाभा अंतकिरियाओ य आघविज्जंतिxx| सम. सू. १४१. १ सुत्तपोरिसी-सूत्रपौरुषी सिद्धान्तोक्तविधिना स्वाध्यायप्रस्थापनम् । अभि. रा.को. १ गो. जी. ४७७. ३ उवासगवसासु णं उवासयाणे रिद्धिविसेसा परिसा । वित्थरधम्मसवणाणि बोहिलाम-अभिगम-सम्मत्तविसुद्धया थिरतं मलगुण-उत्तरगुणाइयारा ठिईविसेसा यं बहविसेसा पडिमाभिग्गहगहण पालणा उवसर णिरुवसग्गा य तवा य विचित्ता सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासा अपच्छिममारणंतिया य संलेहणाझोसणाहिं अप्पाणं जह य भावइत्ता xx कप्पवरविमाणुत्तमेसु अणुभवंति xx अणोवमाइं सोक्खाइं। एते अन्ने य एवमाइ. अत्था वित्थरण यxx आधविज्जति । सम, सू. १४२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001395
Book TitleShatkhandagama Pustak 01
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1939
Total Pages560
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy