SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ [ ५५ १, १, २.] संत-परूवणाणुयोगद्दारे सुत्तावयरणं ग्गहणाणि । उक्कस्सेण असंखेज्जाणि भव-ग्गहणाणि जाणदि। केवलणाणं णाम, सबदव्वाणि अदीदाणागय-वट्टमाणाणि सपज्जयाणि पच्चक्खं जाणदि । एत्थ किमाभिणियोहिय-पमाणादो, किं सुद-पमाणादो किमोहि पमाणादो, किं मणपज्जव-पमाणादो, किं केवल-पमाणादो ? एवं पुच्छा सव्वेसि । एवं पुच्छिदे णो आभिणिबोहिय-पमाणादो, णो ओहि-पमाणादो, णो मणपज्जव-पमाणादो। गंथं पडुच्च सुद-पमाणादो, अत्थदो केवल-पमाणादो । भवोंको ग्रहण करता है, अर्थात् जानता है । भावकी अपेक्षा मनःपर्यय ज्ञान द्रव्यप्रमाणसे पहले निरूपण किये गये द्रव्यकी शक्तिको जानता है। ___जो अतीत, अनागत और वर्तमान पर्यायांसहित संपूर्ण द्रव्योंको प्रत्यक्ष जानता है उसे केवलज्ञान कहते हैं। यहांपर क्या अभिनिबोधिक प्रमाणसे प्रयोजन है, क्या श्रुतप्रमाणसे प्रयोजन है, क्या अवधिप्रमाणसे प्रयोजन है, क्या मनःपर्ययप्रमाणसे प्रयोजन है, अथवा क्या केवलप्रमाणसे प्रयोजन है ? इसतरह सबके विषयमें पृच्छा करनी चाहिये, और इसतरह पूंछे जानेपर, यहांपर न तो आभिनिबोधिकप्रमाणसे प्रयोजन है, न अवधिप्रमाणसे प्रयोजन है, और न मनःपर्ययप्रमाणसे प्रयोजन है, किंतु ग्रन्थकी अपेक्षा श्रुतप्रमाणसे और अर्थकी अपेक्षा केवल १ अत्र भावापेक्षया मन:पर्ययज्ञानस्य विषयो नोपलभ्यते । अबरं यमुरालियसरीरणिज्जिण्णसमयबद्धं तु । चक्खिदियणिज्जिपणं उकस्सं उजमदिस्स हवे ॥ मणदचवग्गणाणमणंतिमभागेण उजुगउकस्सं | खंडिदमेतं होदि हु विउलमदिरसावरं दव्वं ॥ अढण्हं कम्माण समयपबद्धं विविस्ससोबचयं । धुवहारेणिगिवारं भजिदे विदियं हवे दवं ॥ तविदियं कप्पाणमसंखज्जाणं च समयसंखसमं । धुवहारेणवहरिदे होदि हु उक्कस्सयं दव्वं ॥ गाउयपुधत्तमवरं उक्कस्सं होदि जोयणपुधत्तं । विउलमदिस्स य अबरं तस्स पुधतं वरं खु णरलोयं ।। गरलोए ति य वयणं विक्खंभणियामयं ण वट्टस्स । जम्हा तग्घणपदरं मणपज्जवखेत्तमुद्दिढें ॥ दुगतिगभवा हु अवरं सत्तट्ठभवा हवति उक्कस्सं । अडणवभवा हु अवरमसंखेज्ज विउलउक्करसं ॥ आवलि असंखभागं अवरं च वरं च वरमसंखगुणं । ततो असंखगुणिदं असंखलोगं तु विउलमदी ।। गो. जी. ४५१-४५८. तत्थ दबओ णं उज्जुमई णं अणते अणंतपएसिए खंधे जाणइ पासइ, तं चेत्र विउलमई अन्भहियतराए विउलतराए विसुद्धतराए वितिमिरतराए जाणइ पासइ । खेत्तओ णं उज्जुमई अ जहन्नणं अंगुलस्स असंखेज्जयभागं, उक्कोसेणं अहे जाव इमीसे रयणप्प भाए पुटवीए उवरिमहेडिल्ले खुड़गपयरे उड़े जाव जोइसस्स उपरिमतले, तिरेयं जाव अंतोमगुस्सखिते अडाइज्जेतु दीवसमुद्देसु पनरसतु कम्मभूमिसु तीसाए अकम्मभूमि छप्पन्नाए, . अंतरदीवगेसु सन्निपंचेंदिआणं पन्जत्तयाणं मणोगए भावे जाणइ पासइ । तं देव विउलमई अडाइब्जेहिमगुलेहिं अब्भहिअतरं विउलतरं विसुद्धतरं वितिमिरतरागं खेतं जाणइ पासइ । कालओ णं उज्जुमई जहन्नेणं पलिओवमस्स असंखिज्जइभागं, उकोसेण वि पलिओवमस्स असंखिज्जइभागं अतीयमणागय वा काल जाणइ पासह। तं. चेव विउलमई अब्भहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ । भावओ णं उज्जुमई जहन्नेणं अणते. भावे जाणइ पासइ, उकोसेणं सबभावाणं अणंतभागं जाणइ पासइ । तं चेव विउलमई अब्भहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ । नं. सू. १८. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001395
Book TitleShatkhandagama Pustak 01
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1939
Total Pages560
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy