________________
५० ]
छक्खंडागमे जीवाणं
[ १, १, १.
' णमो उवज्झायाणं ' चतुर्दशविद्यास्थानव्याख्यातारः उपाध्यायाः तात्कालिक - प्रवचनव्याख्यातारो वा आचार्यस्योक्ताशेषलक्षणसमन्विताः संग्रहानुग्रहादिगुणहीनाः । चोदस पुत्र महोय हिमहिगम्म सिव-त्थिओ सिवत्थीणं । सीलंधराण दत्ता होइ मुणीसो उवज्झायो ॥ ३२ ॥
एतेभ्य उपाध्यायेभ्यो नम इति यावत् ।
' णमो उवज्झायाणं ' उपाध्याय परमेष्ठीको नमस्कार हो । चौदह विद्यास्थानके व्याख्यान करनेवाले उपाध्याय होते हैं, अथवा तत्कालीन परमागमके व्याख्यान करनेवाले उपाध्याय होते हैं । वे संग्रह, अनुग्रह आदि गुणोंको छोड़कर पहले कहे गये आचार्यके समस्त' गुणों से युक्त होते हैं।
1
जो साधु चौदह पूर्वरूपी समुद्रमें प्रवेश करके अर्थात् परमागमका अभ्यास करके मोक्षमार्ग में स्थित हैं, तथा मोक्षके इच्छुक शीलंधरों अर्थात् मुनियों को उपदेश देते हैं, उन मुनीश्वरों को उपाध्याय परमेष्ठी कहते हैं ॥ ३२ ॥
ऐसे उपाध्यायोंको नमस्कार हो ।
उक्तं च, सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेदिभूओ य | गणतत्तिविप्पमुको अत्थं वाएइ आयरिओ | अथवा आचारो ज्ञानाचारादिः पश्चधा । आ मर्यादया वा चारो विहारः आचारस्तत्र साधवः स्वयंकरणात् प्रभाषणात् प्रदर्शनाच्चेत्याचार्याः । आह च, पंचविहं आयारं आयरमाणा तहा पयासंता । आयारं दंसंता आयरिया तेण वुच्चति ॥ अथवा आ ईषद् अपरिपूर्णा इत्यर्थः चारा हेरिका ये ते आचारा चारकल्पा इत्यर्थः । युक्तायुक्तविभागनिरूपणनिपुणा विनेयाः, अतस्तेषु साधवो यथावच्छास्त्रार्थोपदेशकतया इत्याचार्याः । नमस्यता चैषामाचारोपदेशकतयोपकारित्वात् । भग. १, १, १. टीका.
१ निग्रह ' पाठः प्रतिभाति ।
6
२ बारसंग जिणक्खादं सज्झायं कथितं बुधं । उवदेसर सज्झायं तेणुवच्झाउ उच्चदि ॥ मूलाचा. ५११, आ. नि. १०००. 'उ' त्ति उवओगकरणे ' ज्झ ' त्ति य झाणस्स होइ णिसे । एएण होंति उज्झा एसो अन्नो वि पञ्चाओ ॥ ' उत्ति उवओगकरणे ' व ' त्ति अ पावपरिवज्जणे होइ । ' झ ' त्ति अ झाणस्स कए 'ओ' त्ति अ ओक्करसणा कम्मे ॥ आ. नि. ९९८, ९९९ उप समीपमागत्याधीयते ' इङ् अध्ययने ' इति वचनात् पव्यते इण् गतौ ' इति वचनाद्वा अधि आधिक्येन गम्यते, 'इक् स्मरणे ' इति वचनाद्वा स्मर्यते सूत्रतो जिन प्रवचनं येभ्यस्ते उपाध्यायाः । यदाह, बारसंगो जिणक्खाओ सज्झाओ कहिओ बुहे । तं उवहसंति जम्हा उवज्झाया तेण वुच्चति ॥ अथवा उपधानमुपाधिः संनिधिस्तेनोपाधिना उपाधौ वा आयो लाभः श्रुतस्य येषां ते । उपधीनां वा विशेषणानां प्रक्रमाच्छोभनानामायो लाभो येभ्यः । अथवा उपाधिरेव संनिधिरेव आयं इष्टफलं दैवजनितत्वेन अयानां इष्टफलानां समूहस्तदेकहेतुत्वाद्येषां ते । अथवा आधीनां मनःपीडानामायो लाभ आध्यायः अधियां वा ' नञः कुत्सार्थत्वात् ' कुबुद्धीनामायोऽध्यायः । ध्यै चिन्तायां इत्यस्य धातोः प्रयोगान्नञः कुत्सार्थत्वादेव च दुर्ध्यानं वाध्यायः । उपहत आध्यायः अध्यायो वा यैस्ते उपाध्यायाः । नमस्यता चैषां सुसम्प्रदायायातजिनवचनाध्यापनतो विनयनेन भव्यानामुपकारित्वादिति । भग. १, १, १. टीका.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org