SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ चन्द्रलेखाविजयप्रकरणम्] [तृतीयोऽङ्कः पतिपतिसखमुक्ताप्युद्धृता श्वापदेभ्यः कथमिव तदमुष्माजीवितं धारयिष्ये ।। ५४ ।। (मालिनी) (चन्द्रातपकदर्थिताङ्गी कलितबहलवैधुर्या सोन्मादम्) २२गुरुसन्निहिगमणमिसा पियजुवई नाह पत्थिदो रंतुं । ता तिस्सा तणुफंसा दूसियदेहं तुमं न कामेमि ।। ५५ ॥ (आया) (इति परावृत्य तिष्ठति) चेटी - ३ भट्टिदारिये कहिं सो पिओ जदो एवं चिट्ठसि । चन्द्रलेखा - ३ इह य्येव पुरदो वट्टदि (निपुणं निरूप्य सवैलक्ष्य) हला भुल्लम्हि (सोन्मादं चेटी प्रति) पिहेहि दुवारं, मा कहउ ण निवारिदो विसमो हि सो ता किं कादव्वं (क्षणेन विरहव्यथामनुभवन्ती विघटमानं मानं प्रोत्साहयन्ती भर्तरि सपल्यां च साभ्यसूयं संस्कृतमाश्रित्य) देव याहि तातमान देवया हि तातमान हे मान मा श्लथीभूयास्त्वं प्रियप्रेयसीः प्रियोऽपि मया त्वबलान्मुक्त इति देवय मां क्रीडय मा गा दूरम् । यत आहितातमारात्रिर्देवे देवशमणि न तु मयि कथमन्यथा मां सतीमपि न पश्यति तामेव पश्यति विद्याधरी च चतुरां मुक्त्वा घटदासी भूमिगोचरां रमते एवं चाहितान् क्षिपसि । हे अतमानमाना देवेति चाटु न तवास्मिन् समये अन्यत्र यातमाशास्महे यत उपस्थिता तमस्काण्डे शालिनी केकारवमुखरितदिङ्मुखी (खा) कृतस्तनिता घोराट्टहासा विलसद्विद्युल्लताकृतफूत्कारा प्राप्तावकाशा त(ता ?) मेव मामाहितातमा नाम राक्षसी भीषयते इति कथं त्वां विना विस्तृता सती देवे क्रीडयामि । सन्निहिते तु त्वयि तां विस्तृता सति देवेऽहं बुद्धवा प्रियतममायान्तं दृष्ट्वा आह-नाथ यात मान तात देव नाथ यातमानतात देव तात | तात हे नाथ स्वेच्छाचारी भवान् तथापि यात यूयमा आत आगच्छ अतता अद्यापि ता ३३. गुरुसंनिधिगमनमिषात् प्रिययुवतीं नाथ प्रस्थितः रन्तुम् । तस्मात् तस्याः तनुस्पर्शाद् दूषितदेहं त्वां न काम्यामि ।। ३४. भर्तृदारिके कुत्र सः प्रियः यतः एवं चेष्टसे । ३५. इहैव पुरतः वर्तते । हला भ्रान्ताऽहम् । पिधेहि द्वारं, मा कथयतु, न निवारितः विषमो हि सः । तस्मात् किं कर्तव्यम् ।। ६१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy