SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः] [चन्द्रलेखाविजयप्रकरणम् (विस्तृतासीति तनुतानवं नास्ति) तदेव तव स्खलितं स्मरन्ती अथ पुरोषा (पुरोगा) अहं अहङ्कारशालीति गन्तुं नेशे तर्हि आत आगच्छ नाथ उपतापय मां मा नता (भ) तव अतति गच्छति न चैतदबलाकदर्थनमुचितं, देवता हि भवान् इति सर्वथा अत गच्छ सत्कारपूर्वकं व्यापारितोऽसि किञ्चित् स्थिरीभूतमानमुपलभ्य सञ्जातात्मसम्भावना पुनराह शेष मान शेष यात, यात शेष यात देवि देवि यात देवि मान, मान देवि मानशेष ।। ५६ ॥ (श्लोक) हे मान क्षुभ्नादित्वाल्ल (ण्ण) त्वाऽभावः शीलं हि तव पृथक्करणे तव महिम्नैव प्रियं विप्रियीकृत्य त्वां क्रीडयामि अस्खलितमहिमा हि भवानिति प्रियप्रेयसीं प्रियतमं शेषयातभया इत शेषपादे व्यभिधानयामया सपल्या सह सर्वदा कुटिलया वक्रभणितिरूपया प्रियस्य प्रेमोत्पादयति नतु सौभाग्यमहिम्नाऽनासा (भासा) इति अत तत्र गच्छ अ() विष्णो द्या(व्यापकत्वात् त्वं सर्वत्र यासि देविनः क्रीडाशीलस्य मम प्रेयसो देव्या वा खण्डनाय खण्डितो ह्यसौ मां सपल्या सह पादपतनादिनाऽनुनेष्यति वियात प्रगल्भो भवानस्मिन् कर्मणि देविनमात्मानं मनुते तं देविमानं देवशर्माणं प्राणमत् यतो मानधना मनस्विन्यो भवं (ति) । (१२३ तमं पत्रं नास्ति ।) तथा हि - अत्र शेषयातदेविमानेति पदचतुष्टयं श्रीव (त्स)बंधरूपेण संस्थाप्य शेषपदं मानयाताभ्यां सम्बध्यते यातेति शेषदेविभ्यां देवीति यातमानाभ्यां मानेति देविशेषाभ्याम् इति षोडशपात्रप्रतिबद्धो नाट्यारम्भो नाम बन्धविशेषो 'दण्डरासक इति भरतमुनिः नाट्यमानिनीति छन्दसा कृतः । समा - (१२४/२ तमं पत्रस्य द्वितीयपृष्ठम् - १२५/१ तम पत्रस्य प्रथमपृष्ठं घर्षिताक्षरमस्ति, अतो न वाचनक्षमम् ।) १. टिप्पणी - राजशेखरविरचितायां कर्पूरमञ्जर्यां, दण्डरासकस्य वर्णनम् - परिब्भमंतीउ विचित्तबन्धं इमाउ दोसोलहणधणीओ | खेलंती तालाणुग अप्पआओ तुहंगणे दिसइ दंडरासो || ११ ॥ समं ससीसा, समबाहुहत्था, रेहा विसुद्धं अवराउ देति । पंतीहिं दोहि लअतालबंधं परोप्परं साहि मुहीउ चल्लि ।। १२ ।। ... चतुर्थजवनिकान्तरे. Jain Education International For-Private &Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy