SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः] [चन्द्रलेखाविजयप्रकरणम् चेटी- २२ भट्टिदारिये संझाखणो वट्टदि । ता सयलसुरलोयवंदणिज्जं देविं अजियबलं पूजेध । आसन्नाओ इमाओ आरामाओ कुसुमाई अवचिणिय आणेमि त्ति । (तत्र प्रवेशं नाटयति) विजयः- (तत्क्षण एव आरामान्तः तारं पूत्कारमा [क]र्ण्य सविस्मयम्) अयि किमेतद्घोरश्वापदाक्रान्तं कण्ठावरोधादनभिव्यक्तमारटति परित्राणा योत्सुकयति चास्मान् । तत्रैव | [चेटी - ] २३ एदस्सि गिरिकन्दरे तुह भुयादंडप्पहासुत्थिदे नीकं कुसुमाइ मे इह खणे चुंटंतियाए जवा । एसो सो विजइंदवारणमुहो सद्दलदुट्ठोऽधुणा दीणाए तुरिदं तए गुरुकिवं काऊण वारिजदु ॥ ३१ ॥ विजय :- (पुनराकर्ण्याबद्धपरिकरस्तत्त्वप्रपञ्चनं प्रति) यावद्दुष्टमिमं हत्वा मोचयामि तपस्विनीम् । (अनुष्टुप्) तावत् त्वया प्रियाभ्याशे भूयतामप्रमादिना || ३२ || इत्युक्त्वा शौण्डीर्यलक्ष्म्यलङ्कृतविग्रहः शार्दूलाभिमुखगमनेन निष्क्रान्तः । चन्द्रलेखा (सभयं सदैन्यं च ) २४ देवो सिरिअजियजिणो सासणदेवी य तस्स अजियबला । अणुकंप मं इहि रक्खंती सावयाउ इह नाहं ॥ ३३ ॥ (आर्यागीति) (आरामान्तः) २२. चेटी - भर्तृदारिके सन्ध्याक्षणः वर्तते । तस्मात् सकलसुरलोकवन्दनीयां देवीमजितबलां पूजयत । आसन्नात् अस्मादारामात् कुसुमान्यवचित्यानयामि, इति । २३. एतस्मिन् गिरिकन्दरे तव भुजादण्डप्रभासुस्थिते निःशङ्कं कुसुमानि मे इह क्षणे चिन्वत्या जवात् । एष स विजयेन्द्रवारणमुखः शार्दूलदुष्टोऽधुना दीनायाः त्वरितं त्वया गुरुकृपां कृत्वा वार्यताम् || २४. देवः श्रीअजितजिनः शासनदेवी च तस्याजितबला | अनुकम्पतां मामिदानीं रक्षन्ती श्वापदादिह नाथम् ॥ Jain Education International (शार्दूल.) ५४ For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy