SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः ] १९-३ हे सावया सुध दाव हिदोवदेसं, एकं पभक्खध तणु विरहग्गिभुग्गं । अस्सि कदे सवदि दोवि गुणा हवंति, तुम्हाण गच्छदि छुहा मह दुक्खभारी ॥ १० ॥ (वृक्षावनद्धलतां समवलोक्य सोन्मादम्) १९ - ३ किं किं पुव्वभवे थिरेण मनसा भोदीहिं तत्तं तवो ? आमूलं पियसंगमेण महदा जं जादि रत्तिं दिवं । दीणाए परिचत्तियाए पइणा काऊण कारुण्णयं, तं अक्खेध, ममावि मुंचदि खणं जेणं न सो वल्लहो ||११|| [चन्द्रलेखाविजयप्रकरणम् (शार्दूल.) शबरी - (स्वगतम्) हहा महान् प्रमादः, यत् प्रियविरहपरितप्ताङ्गी चेतनाऽचेतनव्यवस्थामप्यनवगच्छन्ती लताः प्रार्थयते । (प्रकाशम्) सखि ! किमेताभिः, तत्त्वं स्मर, यस्मात् कर्मानुबन्धच्छेदेन समीहितफलप्राप्तिर्जायते । देविप्रभा - १९ उ जादो वि नेय मुणिदो संतावो पीडिए वि तयि पणदे । मा मुञ्चसु अज्ज तहा पिययम ! पत्तो सि पुन्नेहिं ।। १२ ।। (आय) सिद्धशबरी - (कुसुमितबकुलं दृष्ट्वा ) सखि ! नमदविरलशाखाहस्तसंसक्तभूमि मधुपकलितपुष्पैरायतस्मेरनेत्रः । निरुपधिबहिरन्तः स्निग्धतामादधानः, सुतनु ! बकुल एष प्रेयसः क्वावकाशः ? || १३ ॥ (मालिनी) - Jain Education International १९ - इ. हे श्वापदाः श्रृणुत तावद्धितोपदेशं, एकं प्रभक्षयत तनु विरहाग्निभुग्नम् । अस्मिन् कृते सपदि द्वावपि गुणौ भवत : युष्माकं गच्छति क्षुधा मम दुःखभारः || १० | १९- ई. किं किं पूर्वभवे स्थिरेण मनसा भवतीभिस्तप्तं तपः आमूलं प्रियसंगमेन महता यद् याति रात्रिन्दिवम् । दीनायाः परित्यक्तायाः पत्या कृत्वा कारुण्यं तं प्रेक्षध्वं ममापि मुञ्चति क्षणं येन न सः वल्लभः || ११ || १९- उ. जातोऽपि नैव ज्ञातः, संतापः पीडितेऽपि त्वयि प्रणते । मा मुञ्च अद्य तथा प्रियतम ! प्राप्तोऽसि पुण्यैः ।। १२ ।। २८ For Private & Personal Use Only (वसन्ततिलका) www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy