SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः] [चन्द्रलेखाविजयप्रकरणम् चक्रवाकी - (अभिमुखमवलोक्य विजयं दृष्ट्वा) सखि ! समाश्वसिहि समाश्वसिहि, स एवायं त्वन्मनःसरोजतरणिः । पश्य - ज्ञान-दर्शन-चारित्रत्रयं त्रिपथगोपमम् ।। यज्ञोपवीतमिषतस्तनुमस्याधितिष्ठति ॥ ४३ ॥ (अनुष्टुप) हंसी - (सम्यगवलोक्य सानन्दम्) २५अज्ज कयत्थो जम्मो, तेरिच्छिभूयं वि अज्ज मह सहलं । अच्चब्भुयगुणभवणं नयणपहं एस जं पत्तो || ४४ || (गाथा) (निपुणं निरूप्य) २६हसियसिहिकलावो रेहए केसपासो, दलियकमलदप्पा आणणे जस्स सोहा । नवकुवलयलीला निजिदा लोयणेहिं, अहह ! विसमबाणो को वि एसो दुदीओ ॥ ४५ ।। (मालिनी) (सात्त्विकस्तम्भादिभावाननुभूय स्वगतम्) २७ थंभो चलणेसु, सेयसलिलं गत्ते, सरो गग्गदो, रोमंचो तणुयम्मि, लोयणजुये बाहप्पवाहावली । एवं वासरचंदकंति वयणं उक्कंपमाणं मणो, हाहा ! वल्लहदंसणे वि विहिणा किं मज्झ इण्हि कदं ? ||४६|| (शार्दूल.) चक्रवाकी - (उभयोः परस्परानुरागमवलोक्य) दृशोरेका वृत्तिः, वचसि जडता, पादयुगलं ___ यथावस्थं, चेतः परिहृतसमस्तव्यवसितम् । २५. अद्य कृतार्थं जन्म तिर्यग्भवनमप्यद्य मम सफलम् । अत्यद्भुतगुणभवनं नयनपथमेष यत् प्राप्तः ॥ ४४ ।। २६. हसितशिखिकलापः शोभते केशपाशः, दलितकमलदर्पा आनने यस्य शोभा । नवकुवलयलीला निर्जिता लोचनैः अहह विषमबाणः कोऽपि एष द्वितीयः ॥ ४५ ॥ २७. यत् स्तम्भः चरणेषु, स्वेदसलिलं गात्रे, स्वरो गद्गदः, रोमाञ्चः तनुके, लोचनयुगे बाष्पप्रवाहावली । एतद् वासरचन्द्रकान्तिवदनं उत्कम्पमानं मनः, हा हा ! वल्लभदर्शनेऽपि विधिना किं ममेदानी कृतम् ।। ४६ ॥ १८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy