SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः] [चन्द्रलेखाविजयप्रकरणम् चुंबिदकलिंददुहिदासलिलविब्भममुवहसंती, गयणंगणलग्गतरुसिहरवियसिदविसदपसूणपरंपराहिं तिणइणवियडजडामउडमंडणतिवथयावीथीविलासमुव्वमं(ह)ती, वियंभमाणबउलावलीबहलपरिमलुम्मत्तमहुयरीमंजुगुंजिदमिसेण वम्महमुजायरंती, अहिणवोदिदमायंदमंजरीकवलणवायालकलयंठीकंठपरिट्ठिदपंचमरायमंदमारुयअंदोलणालहलहंतकिसलयपडायहत्थेहिं महुमत्तवणसिरिं नच्चावयंती, निरंतरतरुलदातलसमासीणसिद्धविज्ञाहरीवंद्रविरइयमाणमहूसवसंगीयविलासमणहरा मरगयमणिविणिम्मिय-सोवाणदीहियासलिलमज्झसमुल्लसिदकुमुयवणविडंबि दभासुरतारयनियरडंबरमणोहरराई एसा सा वणराई । तत्त्वप्रपञ्चन:- यथाऽऽह भवान् । तथा हितरुश्रेणिः सेयं सुरभिसुमनोभिः शवलितै र्दिशत्यर्घ शश्वगिरितटलुठन्निर्झरजलैः । सरस्यस्ता एतास्तरलतरवीचीभिरभितस्त्रिसन्ध्यं पान्थानां विदधति समालिङ्गनमिव ।।३५।। (शिखरिणी) (परिक्रम्य छायासुखमनुभूय) विततविटपिशाखालिङ्गितोर्वीतलायां तरणिकिरणतापे सर्वतः सन्निरुद्धे । तदयमिह निवासी किञ्चिदाप्नोति सौख्यं, भवति हि परिबोधो यत्र नास्तोदितानाम् ।। ३६ ॥ (मालिनी) विजयः- (सञ्चिन्त्य) सखे ! एवमेव । पश्य, अप्येतस्यामुदयति रवौ विश्वसौधप्रदीपे, वृक्षच्छायातिमिरनिकरे सर्वतः सम्प्रवृत्ते । कोकस्त्रीणां दयितविरहक्लान्तिविच्छेदनाय, ___प्रातर्बुद्धा प्रियसहचरी राजहंसी रुतेन ।। ३७ ।।, (मन्दाक्रान्ता) जटामुकुटमण्डनत्रिपथगावीथीविलासमुद्वम (ह)न्ती विजृम्भमाणबकुलावलिबहलपरिमलोन्मत्तमधुकरीम गुञ्जितमिषेण मन्मथमुज्जागरयन्ती, अभिनवोदितमाकन्दमञ्जरीकवलनवाचालकलकण्ठीकण्ठप्रतिष्ठितपञ्चमरागमन्दमारुतान्दोलनालहलहन्तकिसलयपताकाहस्तैः मधुमत्तवनश्रियं नर्तयन्ती, निरन्तरतरुलतातलसमासीनसिद्धविद्याधरीवृन्दविरच्यमानमधुपानमहोत्सव (मधूत्सव) संगीतविलासमनोहरा मरकतमणिविनिर्मितसोपानदीर्धिकासलिलमध्यसमुल्लसितकुमुदवनविडम्बतभासुरतारकानिकरडम्बरमनोहरराजी एषा सा वनराजी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy