SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ 'चन्द्रलेखाविजयप्रकरणम् ] तदवश्यं फलितोऽस्मन्मनोरथः, दीव्यंतु गुरुभिः प्रपञ्चितमतिप्रपञ्चाः, प्रसीदतु श्रीमदजितबला देवी । ( पुरतः समागच्छन्तं मतिमसृणं विलोक्य) अये मतिमसृण ! कुतः सम्प्रति ? | मतिमसृण:- २० (प्रणम्य ) संपदं इदो वणराइदो । तत्त्वप्रपञ्चनः (अपवार्य) अस्ति सा किं तथैव तत्र ? मतिमसृण:- २१ अध इं । विजयः- (मतिमसृणं दृष्ट्वा तत्त्वप्रपञ्चनं प्रति) सखे ! क एष यः पीयूषमयूख इव दृष्टमात्रोऽप्यस्मानभिनन्दयति । तत्त्वप्रपञ्चनः विजयः - (सप्रश्रयम्) कच्चित् कुशलं गुरूणाम् । मतिमसृण:- २२ जेसिं सव्वजणे मणं सकरुणं वड्ढे (ट्टे) इ णिक्कारणं सिद्धीओ सयला वि जाण पुरदो चिट्ठति बद्धंजली । सिद्धाणं तणएसु जेऽजियबलादेवीप्पसादोदिदा, चो मे हिययम्मि जेण कुसलं तेसिं पि पुच्छीयदि ॥ ३४ ॥ ईदृश एवायं तेषामेव गुरूणामन्तेवासी । (शार्दूल.) विजयः- (तत्त्वप्रपञ्चनं प्रति ) ( एवमविमृश्य कृते यदि प्रत्यवायः कोऽपि स्यात् तन्निषेधाय तदैतदेव अजित देवेत्यादि पठति ( पठामि ) | ) २३. तत्त्वप्रपञ्चनः- (स्वगतम्) निषण्णोऽयमत्र श्लोके, तदेनं रसान्तरेण किञ्चित् प्रदर्श्य साध्यकार्ये प्रवर्तयामि ( मतिमसृणं प्रति ) अयि किमेतत् पुरतस्तारकितनभस्तलकल्पं विलोक्यते । मतिमसृण:- २३ अमंदमारुअंदोलिदबहलसिणिद्धनीलदलावलीहिं तरुणतमाललदा२०. साम्प्रतम् इतो वनराजीतः । २१. अथ किम् । २२. येषां सर्वजने मनः सकरुणं वर्धते ( वर्त्तते) निष्कारणं, सिद्धयः सकला अपि येषां पुरतः तिष्ठन्ति बद्धाञ्जलयः । सिद्धानां तनयेषु ये अजितबलादेवीप्रसादोदिताः, आश्चर्यं मे हृदये येन कुशलं तेषामपि पृच्छ्यते ? ॥ ३४ ॥ अमन्दमारुतान्दोलितबहलस्निग्धनीलदलावलीभिः सलिलविभ्रममुपहसन्ती गगनाङ्गणलग्नतरुशिखरविकसितविशदप्रसूनपरम्पराभिः त्रिनयनविकट [प्रथमोऽङ्कः Jain Education International १५ तरुणतमाललताचुम्बितकलिन्ददुहितृ For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy