SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः ] यन्नैवाऽऽसीत् सर्वथा यन्न भावि अन्यच्च भाषाः प्रपञ्चितरसा मसृणाश्चतस्रः, श्रव्यं वचो भणितिरप्रतिमैव यस्याम् । एतस्य विश्रुतकवीनपि मुद्रयन्ती, तत्तत् किञ्चित् कलृप्तमस्मिन्ननेन ।। १४ ।। [चन्द्रलेखाविजयप्रकरणम् (वसन्ततिलका) सेयं कृतिर्विजयते जयवैजयन्ती ॥ १५ ॥ नटी - ( अग्रतो विलोक्य) "एस आणासिद्धो भूमिं घित्तण नाणबोहखंधणिवेसिदहत्थो पत्तो य्येव रंगनिही आज्ञासिद्धः - (सानन्दम् ). सूत्रधारः- आर्ये तदेह्यावामपि अनन्तरकरणीयाय सज्जीभवावः ।। ( इति निष्क्रान्तौ) (प्रस्तावना) (ततः प्रविशति यथानिर्दिष्ट आज्ञासिद्धो नाम सिद्धपुत्रः ।) (शालिनी) Jain Education International कर्मानुयायिफलदानगुणैर्न नाम, देव्यः कति त्रिजगति प्रथितप्रभावाः । दैवं विलुप्य निजशक्तिमुदञ्चयन्ती, पुंसः सदाऽजितबलैव फलं ददाति ।। १६ ।। (वसन्ततिलका) आज्ञापितोऽस्मि तत्रभवत्या देव्या यत् त्वया पाटलीपुत्रपुरे गत्वा अयोध्यातः विजय इति विख्यात इन्द्रशर्मसूनुर्द्विजत्वेऽपि सति पूर्वजन्मसंस्काराद् अर्हदुद्भक्तः, सम्यक्त्वनिष्ठः, केनापि प्रयोगेण आनाय्य, उत्तरस्यां दिशि कामसरस्यभिधानतडागिकायां विलसन्त्याः कामरूपराजहंस्याः समीपवर्त्ती विधातव्यः । ज्ञानबोध: - 'णं एवं कदे तस्य किं हविस्सदि ? अन्नत्थ किं का वि तादिसी हंसी न दीसदि ? | आज्ञासिद्धः - वत्स ! अनभिज्ञोऽसि प्रक्रमस्यास्य । ज्ञानबोधः- 'ता कहिज्जदु सप्पसादं । ७. एष आज्ञासिद्धो भूमिं गृहीत्वा ज्ञानबोधस्कन्धनिवेशितहस्तः प्राप्त एव रङ्गनिधिः । ८. ननु एवं कृते तस्य किं भविष्यति ? अन्यत्र किं काऽपि तादृशी हंसी न दृश्यते ? ९. तर्हि कथ्यतां सप्रसादम् । ८ For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy