________________
पञ्चमोऽङ्कः]
[चन्द्रलेखाविजयप्रकरणम्
सिद्धव्रता - (विहस्य) २“एण (णं) पडिबोहिय सा वि मह पडिबोहिदव्वा तेहिं य्येव
____ आदिठे वट्टदि । कुशाग्रबुद्धिः- २९किं भणिदव्वा सा ? | सिद्धव्रता - ३°सुणादु जं संदिट्ट् ।
मोत्तूण पिम्मगहिलत (त्त)णमज्जपुत्ति; कंते महाचरुनिमित्तपउत्तजागे । पासं खणं पि न तए परिउज्झियव्वं,
विजा थिरा हवदि जेण तणूथिरादे ।। ६ ॥ (वसन्ततिलका) कुशाग्रबुद्धिः- "ता तए वेयड्ढगिरिं जाव जायव्वं, मा करेह विलंबं परं अक्खेह
मे गोणंदनयरमग्गं | सिद्धव्रता - (अङ्गुल्या दर्शयति) कुशाग्रबुद्धे ! ज्ञातं, गच्छाम्यहं, त्वमपि यथानिर्दिष्टं ' गच्छ ।
(इत्युभौ निष्क्रान्तौ)
प्रवेशकः । ततः प्रविशति यथानिर्दिष्टस्तत्त्वप्रपञ्चनेन महाराज्ञीश्रीदेविप्रभया चक्रवर्तिश्रीरत्नपुञ्जेन च सह विजयः विभवतश्च परिवारः] विजयः- (तत्त्वप्रपञ्चनं प्रति) एतद् भर्तृस्थानम् ।
उच्चैर्विशालमत्कृष्टमञ्चितं परमश्रिया ।।
आयान्ति यत्र दृष्टेऽपि सम्मुखा इव सिद्धयः ॥ ७ ॥ (अनुष्टुप्) २८. सि. एनां प्रतिबोध्य सापि मम प्रतिबोधयितव्या तैरेव आदिष्टे वर्तते । २९. कु. - किं भणितव्या सा ? ३०. सि. श्रृणोतु यत् सन्दिष्टम् । मुक्त्वा प्रेमग्रहिलत्वम् आर्यपुत्रि ! कान्ते महाचरुनिमित्तप्रयुक्तयागे । पार्वं क्षणमपि न त्वया पर्युज्झितव्यं विद्या स्थिरा भवति येन तनूस्थिरायाः ।। ३१. कु. तावत् त्वया वैताढ्यगिरिं यावत् यातव्यम् । मा कुरु
विलम्बम्, परम् आख्याहि मम गोनर्दनगरमार्गम् । १. शेषभट्टारकस्थानम्
८६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org