________________
चन्द्रलेखाविजयप्रकरणम्
[पञ्चमोऽङ्कः
सिद्धव्रता - २°ता किं तुअ इह कजे, वदि पजाउलं (?) (...) हिययं ।
तुट्ठा सेय करिस्सदि विट्टि दि(व्व) स्स दुद्धस्स ।। ३ ॥ (आया) कुशाग्रबुद्धिः- २१सिद्धवदे जदि ता एवं अणुमन्नेहि मं, तए समं आलावं कुणंतस्स
चिरकालो संवुत्तो । परं अक्खेह तुवं कहिं चलिदा सि । सिद्धव्रता - २२परमेसरियाए वयरक्खियाए देविप्पहासमीवं पेसिद म्हि एवमादिळें
२३वच्छे ! अज्ज हविस्सदि, गुरुपसायेण तुय पई सिद्धो ।
तत्थ तए न विहेया ईसा देवंगणासहिदे ॥ ४ ॥ (आया) अन्नं च -
"हविहसि ताणं मज्झे तं सव्वाणं पि पट्टमहिसि ति ।
तेण तए कायव्यो, सव्वंगं कुलवहूधम्मो || ५ ॥ (आया) कुशाग्रबुद्धिः- २५तदो एवं पडिवजिस्सदि किं देविप्पहा । सिद्धव्रता - २६अस्सि पि कज्जे किं कोवि संसओ, जदो कया वि सा गुरुवयणं न
उल्लंघेदि । कुशाग्रबुद्धिः- २७जदि एसा एवं करिस्सदि, तदो चंदलेहा कहं ? जा अवराए नामं
पि न सहेदि, जदो एक्कस्सि कोसे दो खग्गाइं न पविसंति । २०. सि. तर्हि किं तव इह कार्ये वर्तते पर्याकुलं हृदयम् ।
तुष्टा सा एव करिष्यति वृष्टिं दिव्यदुग्धस्य ।। २१. कु. सिद्धव्रते ! यदि तावत् एवम्, अनुमन्यस्व मां
त्वया सममालापं कुर्वतश्चिरकालः संवृत्तः । परमाख्याहि त्वं कुत्र चलिताऽसि । २२. सि. परमेश्वर्या व्रतरक्षितया देविप्रभासमीपं प्रेषितास्मि एवमादिष्टम् | २३. वत्से अद्य भविष्यति गुरुप्रसादेन तव पतिः सिद्धः ।
तत्र त्वया न विधेया ईर्ष्या देवाङ्गनासहिते ।।
अन्यच्च - २४. भविष्यति तासां मध्ये त्वं सर्वासामपि पट्टमहिषीति ।
तेन त्वया कर्तव्यः सर्वाङ्गं कुलवधूधर्मः ।। २५. कु. ततः एवं प्रतिपत्स्यते किं देविप्रभा । २६. सि. अस्मिन्नपि कार्ये किं कोऽपि संशयः ? यतः कदाचिदपि सा गुरुवचनं नोल्लङ्यति । २७. कु. यदि एषा एवं करिष्यति तर्हि चन्द्रलेखा कथम् ? या अपरस्याः नाम अपि न
सहते यतः एकस्मिन् कोशे द्वौ खड्गौ न प्रविशतः ।
८५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org