SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽङ्कः] [चन्द्रलेखाविजयप्रकरणम् कुशाग्रबुद्धिः- १३मुद्धे ! "झंझानिलसारिच्छं, सहसफणी जत्थ विग्घसंघायं । धुंटेइ तत्थ वि कहं संदेहो कजसिद्धीए ।। २ ।। (आया) "एवं पि तुमं न याणसि, जं तेण गुरुसयासाओ इंतेण अग्गे एव तत्तपवंचणं उत्तरसाहयं कडुय 'अजियदेवचन्द्रे' ति मंतेण पच्चक्खीकदो नायराओ, सव्वाण वि विग्घाणं उम्मूलणाय पसादो पत्तो, संदिळं तेण य जं तए सव्वस्सिं पि कम्मणि सिंधुनइतटे जएयव्वं एवं एवं मंडलाइजागो य कायव्यो । एरिसी सिक्खा वि वितिन्ना । सिद्धव्रता - १६किं एस विसओ सव्वो वि संवुत्तो, साहु तत्तपवंचणा साहु (क्षणं विचिन्त्य) भोदु एवं एवं मदिविहवस्स पासं तत्तप्पवंचणो सयं गमिस्सदि कसिणचित्तयकजेण । कुशाग्रबुद्धिः- १७णं नाणबोहो चिराओ तत्थ गदो, सव्वस्स वि कादव(ब्व)स्स सुध्धेव एक्को दिव्वदुद्धाणणोवाओ न सु(स्थि)दोऽत्थि । सिद्धव्रता सि.]- १ मुद्ध, एसो जागो एयाओ महासिद्धीओ कस्स पसाएण ?। कुशाग्रबुद्धिः- (ज्ञानौत्सुक्यं नाटयन्) १९- सिरिअजियबलाए । १३. कु. मुग्धे - १४. झझानिलसदृक्षं सहस्रफणी यत्र विघ्नसंघातम् । पिबति तत्रापि कथं सन्देहः कार्यसिद्धयाम् ।। १५. एतदपि त्वं न जानासि यत् तेन गुरुसकाशात् आयता (आगच्छता) अग्रे एव तत्त्वप्रपञ्चनमुत्तरसाधकं कृत्वा च 'अजितदेवचन्द्र' इति मन्त्रेण प्रत्यक्षीकृतः नागराजः सर्वेषामपि विघ्नानामुन्मूलनाय प्रसादः प्राप्तः, सन्दिष्टं तेन च यत् त्वया सर्वस्मिन्नपि कर्मणि सिन्धुनदीतटे यतितव्यम् (यजितव्यम्) एवमेवं च मण्डलादियागश्च कर्त्तव्यः । एतादृशी शिक्षापि वितीर्णा । १६. सिद्ध. किम् एष विषयः सर्वोऽपि संवृत्तः, साधु तत्त्वप्रपञ्चन ! साधु ।.... भवतु एवमेवं मतिविभवस्य पार्वं तत्त्वप्रपञ्चनः स्वयं गमिष्यति कृष्णचित्रककार्येण | १७. कु. ननु ज्ञानबोधः चिरात् तत्र गतः सर्वस्यापि कर्त्तव्यस्य सिद्ध्यै इव, एकः दिव्य दुग्धानयनोपायो न सूत्रितोऽस्ति । १८. सि. मुग्ध, एष यागः, एताः महासिद्धयः कस्य प्रसादेन ? १९. कु. श्रीअजितबलायाः । ८४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy