SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ गाहाकोसो [२.९२ W245 २९२) दिव्वम्मि पराहुते पत्तिय घडियं वि विहडइ नराणं । कज्जं वालुयवडलं व कह वि बंधं च्चिय न एइ ॥९२॥ W247 १९३) जीयं असासयं चिय न नियत्तः जुव्वणं अइक्कतं । दिया दियेहेण समान हुंति किं निठुरो लोओ ॥ ९३ ॥ 萋 ८८ W248 १९४) उष्पाइयदव्वाण वि खलाण को भायणं, खलु च्चेय । पिका व निंबळा नवर काएहि स्वज्जंति ॥ ९४ ॥ जुवाणेण तेन यूना । किं कुर्वता । अणुसुत्तजलं पियंतेण अनुगतं यत् स्त्रोतः तत्र जलं पिबतः । किंभूतम् । न्हाणहलिदोकडुयं स्नानार्थ या हरिद्रा तया कटुकम् । मदङ्गरागानुरागतया कटुकमपि पयः पिबता तेन अहम् आवर्जिता, इति भावः ॥। १९१ ॥ १९२ ) [ दैवे पराग्भूते प्रतीहि घटितमपि विघटते नराणाम् । कार्य वालुकापटलमिव बन्ध एव नैति ॥] दिव्वम्मि पराहुत्ते कज्जं सुघडियं पि विहडइ दैवे पराङ्मुखे कार्य सुघटितमपि विघटते । केषाम् । नराणं पुरुषाणाम् । किमिव । वालुयवडलं व वालुकापटलमिव । कह वि बन्ध च्चिय न एइ कथमपि बन्ध एव नागच्छति । पुनः पुनर्योज्यमानमपि न घटाम् उपैतीत्यर्थः । दैवप्रशंसा । उपमालंकारः ॥ १९२॥ 1 १९३) रोलदेवस्य । [ जीवितमशाश्वतमेव न निवर्तते यौवनमतिक्रान्तम् | दिवसा दिवसेन समा न भवन्ति, किं निष्ठुरो लोकः ॥] काचिन्नायकं प्रतिबोधयितुं सप्रतिभेदमिदमाह । जीयं जोवितम्, असासयं चिय अशाश्वतमेव । न नियत्तइ न निवर्तते जुव्वणं अइक्कंतं यौवनमतिक्रान्तम् । दियहा दियहेण समा न हुंति दिवसा दिवसेन समा न भवन्ति, दुःख बहुलत्वात्संसारस्य । किं निठुरो लोओ किमर्थं निष्ठुरो लोकः । लोकशब्देनेह प्रियो विवक्ष्यत इति ।।१९३।। १९४) हाडुलस्य ( राहुलस्य ) | ( उत्पादितद्रव्याणा मपि खलानां को भाजनं, खल एव । पक्वान्यति निम्नफलानि काकैः केवलं खाद्यन्ते ॥] १w. वालुअवरणं; २w बंधं चिअ ण देइ; ३w जिविअं; ४w दिअहेहि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy