SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ -२.९१ ] बीयं सयं W244 १९०) वेविरसिन्नकरंगुलिपरिग्गहक्खलियलेहणीमग्गे । सत्थि च्चिय न समप्पई पियसहि लेहम्मि किं लिहिमो ॥९॥ W246 १९१) मामि हिययं व पीयं तेणे जुवाणेण मज्जमांणीए । न्हाणहलिंदीकडुयं अणुमुत्तजलं पियंतेण ॥९१॥ शोभते प्रभोविलसितं, पियाएँ माणो प्रियाया मानः, खमा समत्थस्स क्षमा समर्थस्य । जाणतस्स य भणियं जानतश्च सतो भणितम्, मउणं च अयाणमाणस्स मौनं चाजानतः शोभते । इतोऽन्यथारूपं हासाय जायते, इत्यर्थः । छज्जइ इति सर्वत्र योग्यम् । दोपकमलंकारः ॥१८९॥ १९०) सुन्दरस्य । वेपमानस्विन्नकरागुलिपरिग्रहस्खलितलेखनीमार्गे । स्वस्त्येव न समाप्यते, प्रियसखि लेखे किं लिस्वामः ॥] काचित् कयाचित् प्रियतमाय सखि लेखो लिख्यताम् इत्युक्ता इदमाह । पियसहि प्रियसखि, किं लिहिमो किं लिखामः । यतः सस्थि च्चिय न समप्पड़ स्वस्येव न समाप्यते । । लेहम्मि लेवे । कथंभूते । वेविरसिन्न करंगुलिपरिग्गहक्खलियलेहणीभग्गे कम्प्रप्रस्विन्नकराङ्गुलिपरिग्रहस्खलितलेखनीमार्गे ! इह हि बहु लेखनोयं यो लिखति, लिख्यते च यस्य, तयोर्द्वयोरपि नामधामनी तदनु चोत्कण्ठाकण्ठग्रहणस्वकायकल्याणवार्ताकीर्तनादि कार्य पर्यन्तमिति । तत्र तावदादौ यत् श्रियः सूचकं स्वस्तीति (पदं) तदपि न समाप्यते, किमुतान्यदिति । वेविरमिन्न इत्यादि विशेषणद्वारेण कारणोक्तिः । कम्पस्वेदी सात्विकभावो । उत्तरमलं हारः । तस्य लक्षणम् - उत्तरवचनादित्यादि (रुद्रट, ७,९३) ॥१९०॥ १९१) इल्लकस्य । [सखि हृदयमिव पीतं तेन यूना मज्जत्याः । स्नानहरिद्राकटुकम् अनुस्रोतोजलं पिबता ॥] मामि सखि, मज्जमाणीए हिययं व पोयं मज्जत्या हृदयमिव पोतम् । अर्थात् ममेति । केन । तेण १ w. मज्जमाणाए, २ W. हलिद्दा, ३ w अणुसोत्त जलं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy