SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ गाहाकोसो [२.८७W241 १८७) अप्पत्तपत्तयं पाविऊण नवरंगयं हलियसुन्हा । उयह तणुई न मायइ रुंदासु वि गामरच्छासु ॥८७॥ W242 १८८) थक्के पियाएँ पियजंपियाइँ पिय हिययणिव्वुइयराइं विरलो हु जाणइ जणो उप्पन्ने जंपियव्याई । ८८॥ W243 १८९) छज्जइ पहुस्स ललियं पियाऍ माणो खमा समत्थस्स । जाणंतस्स य भणियं मउँण च अयाणमाणस्स ॥८९॥ अद्यापि तत्र तथैव नयने वलतः । क । कुडंगम्मि लतागृहे । अस्यामप्यवस्थायां सानुरागं नयने संकेतलतागृहं वलतः इति सत्यमेतत् । मरणावस्थायां को नाम असत्यं जल्पतोत्यर्थः । नयणा इति व्यत्ययो बहुलम् इति पुंसि निर्देशः । कुडंग लतागृहम् ॥१८६॥ १८७) अनुरागस्य । [अप्राप्तप्राप्तं प्राप्य नववस्त्रं हालिकस्नुषा । पश्यत तन्वो न माति विपुलास्वपि ग्रामरथ्यासु ॥] रुंदं विपुलम् । गतार्था गाथा ॥१८७॥ १८८) मन्मथस्य । [विलम्बे प्रियायाः प्रिय नल्पितानि प्रिय हृदयनिवृतिकराणि । विरलः खलु जानाति जनः उत्पन्ने जल्पितव्यानि ॥] काचित् प्रतिभाप्रभावेण तत्कालकृतमप्यलोकं प्रच्छादयति प्रिये प्रसन्ना इदमाह । हे प्रिय थक्के विलम्बे सति पियजंपियाइँ प्रियजल्पितानि....सर्व एव जनो जानाति । कीदृशानि । हियणिन्वुइयराइं हृदयसुखसंपादकानि । कस्याः । पियाएँ प्रियायाः। विरलो हु जाणइ जणो विरलः खलु जानाति जनः उत्पन्ने जंपियव्वाइं उत्पन्ने जल्पितव्यानि इति । त्वमेव केवलं तत्का लोत्पन्नं जानासि येनेदं सद्यःकृतमपि व्यलीकम् अलीकतां नीतमिति भावः ॥१८८॥ १८९) वल्लभट्टस्य । [शोभते प्रभोललितं प्रियाया मानः क्षमा समर्थस्य । जानतश्च भणितं मौनं चाजानतः ।।] छज्जइ पहुस्स ललियं १w हलिअसोहा, २ . वक्खेवआइ पिअजंपिआइ परहिअअणिबुइअराई. ३ w मोणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy