SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ W221 १६७) ता किं करेउ वह तंसि ती भावेपिल्लिषषणीए । पायेग्गंगुपिखलणीसहमी, विन दिहो ॥६७॥ W222 १६८) पियसभरणपलुटुंतबाहधाराणिकम्य भीयाए । दिज्जइ वंकग्गीवाएँ दीवओ पहियजायाए ॥६॥ १६७) परिकेसरिणः । [तत् किं करोतु यदि त्वमसि वृतिवेष्टप्रे.. रित (पीडित) स्तनया । पादाबाङ्गुष्ठोत्क्षिप्तनिःसहाङ्गयाऽपि न दृष्टः ।।] जइ तं सि ताएँ न दिट्ठो यदि त्वं तया न दृष्टोऽसि ता कि करेउ तत् कि कुरुताम् । कथंभूतया । बइवेढपिल्लियथणार वृतिवेष्टप्रेरितपयोधरया । पुनरपि कथंभूतया । पायग्गंगुठुक्वित्तणीसहंगीऍ वि पादानाङ्गुष्ठोक्षिप्तनि:महाङ्गयाऽपि । पूर्व वद विशेषणेन उच्चस्त्वं वृतिवेष्टकस्य वर्णितम् उत्तारणे च प्रयत्नातिशयः तस्याः सूचितः । निःसहपदेन च स्तनजघनभरगोस्वं तस्याः कथितम् । एवमपि यदि तया त्वं न दृष्टः, तद् इदानों किं करोतु । यत् स्वाधीनं : तत् सर्वं तया त्वदवलोकनाय सुष्ठु अनुष्ठितमिति । वइवेढो वृतिवेटकः । औत्सुक्यं व्यभिचारी भावः । जातिरलंकारः ॥१६॥ १६८) ब्रह्मचारिणः । [प्रियसंस्मरणप्रवर्तमानबाष्पधारानिपातभोतया । दीयते वक्रतीवया दीपकः पथिकजायया ॥] दीवमो दिजइ पहियजायाए पथिकजायया दीपको दोयते । कथंभूतया । वंकग्गोवाएँ वक्रग्रीवया । पुनः कथंभूतया। पियसंभरणपलुटतबाहधाराणिवायभीयाए प्रियसंस्मरणप्रवर्तमानबाष्पधारानिपात भीतया । अत एव मा खल्वयम् अनवरतपतदनल्पबाष्पाम्बुपातो दीपशिखां शमयतु इति कुटिलीकृततरकण्ठकन्दल्या दोपको दीयते इत्यर्थः । विरहिणो नायिका । अश्रूणि सात्त्विको भावः । संभरणं संस्मरणम् । पलुट्टइ प्रवर्तते । हेतुजातिभ्यां संसृष्टिलंकारः ॥१६८॥ १ W. पाअंगुढग्गुक्खित्तणीसहंगीअ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy