SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ - गाहाकोसो [२.६९W223 १६९) तह वोलते वालय तिस्सा वलिया तह नु अंगाई । जह पैटिममणिवडंतबाहधाराउ दोसंति ॥६९।। “W224 १७०) ता मज्झिमु रिचय वरं दुज्जणसुयणेहि दोहि वि अल मे। जह दिट्टा तवइ खलो तहेव सुयणो अईसंतो ॥७॥ "W225 १७१) अच्छिपिच्छियं मा करेसु साहाइयं पलोएंसु । सो वि सुदिट्ठो होही तुमं पि मुद्धा कलिज्जिहिसि ॥७१॥ १६९) अनवरतस्य । [त्वय्यतिक्रामति बालक तस्या पलितानि तथा नु अङ्गानि । यथा पृष्ठमध्यनिपतबाष्पधारा दृश्यन्ते ॥] काचित् कस्यचित् स्वसख्याः प्रेम प्रकाशयितुम् इदमाह । हे बालय बालक, तइ वोलंते त्वय्यतिक्रामति तिस्ता वलियाइँ तह नु अंगाई तस्या वालतानि तथा न्वङ्गानि, जह पट्टिमज्झणिवतबाहधाराउ दीसंति यथा पृष्ठमध्ये निपतबाप्पधाराः अश्रुप्रवाहाः दृश्यन्ते इति । प्रथमानुरागगाथा ।। १६९।। __ १७०) [तस्मान्मध्यम एव वरं दुर्जनसुजनाभ्यां द्वाभ्यामप्यलं मे । यथा दुष्टस्तापयति खलस्तथैव सुजनोऽदृश्यमानः ॥] ता मज्झिमु च्चिय वरं तस्मान्मध्यम एव वरं दुजणसुयणेहि दोहि वि अलं मे दुर्जन पुजनाभ्यां द्वाभ्यामपि अलं मे पर्याप्तम् । यत: जह दिद्रो तवइ खलो यथा दृष्टस्तापयति खलः तहेव सुयणो अईसंतो तथैव सुजनोऽप्यदृश्यमानस्तापयतीत्यर्थः । यतोऽसंयोगविषयो गौरवेण सुजनो दुःखाय जायते एतेन दुर्जनजने निन्दा सुनने च प्रशंसा पर्यवस्यति । व्याजस्तुतिरलंकारः । तस्या लक्षणम् । यदि निन्दन्निव स्तौति व्याजस्तुतिरसो मता. ( काव्यादर्श, २, ३४३ ) ॥१७०॥ १७१) तस्यैव (१)। [अर्धाक्षिप्रेक्षितं मा कुरु स्वाभाविक प्रलोकय । सोऽपि सुदृष्टो भविष्यति त्वमपि मुग्धा कलिष्यसे ।।] काचित् १w. तिस्सा अंगाइ तह णु वलिआई; २ w. पुडि; ३ w. ण कज्ज; ४ w. करेहि; ५ W. पलोएहि; ६ w. होहिइ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy