SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ७५. -२.६४] बीयं स .. W217 १६३) तं मित्तं कायव्वं जं मित्तं वसणदेसयालम्मि । आलिहियभित्तिबाउल्लयं व न परंमुहं ठाइ ॥६३।। W218 १६४) वहुयाएँ नइणिउंजे पढमुल्लयसीलखंडणविलक्खो । उड्डेइ विहंगउलो हा हा पक्खेहि व भेणंतो ॥६४॥ प्रसादनाय पादपतितस्य प्रणयिन उपरि पतितान् स्ववाष्पवारिबिन्दून् तत्पृष्ठपुलकाङ्कुरकोटिप्रोतान् प्रेक्ष्य रोमोद्गमलिङ्गलक्षितप्रेम्णि तस्मिन् प्रसन्ना सतीद माह । पत्तिय प्रतीहि मयि स्नेहानुबन्धबुद्धि विधेहीति । नाहं त्वां प्रतीयां यदि मम रुदत्यास्तव पृष्ठे बाष्पबिन्दवः पुलकोदभेदेन भिधेरन् । इदानी प्रतीतिर्जातेति । प्रणतिरेव प्रसादनोपायः । स्युः-.. सामदानभेद प्रणत्युपेक्षाप्रसङ्गविभ्रंशाः । मानोपशमोपाया दण्डः शृङ्गा रहा नैव ॥ तानेतान् यथावसरं वक्ष्यामः । अनुमानालंकारः ।१६२॥ १६३) सर्वसेनस्य । [तन्मित्रं कर्तव्यं यन्मित्रं व्यसनदेशकाले । आलिखितभित्तिपश्चालिकेव न पराङ्मुखं तिष्ठति ॥] तं मित्तं कायव्वं तन्मित्रं कर्तव्यं जं न परंमुहं ठाइ यन्न पराङ्मुखं तिष्ठति । कदा । वसणदेसयालम्मि व्यसनदेशकाले व्यसनदेशे व्यसनकाले च । किमिव । आलिहियभित्तिबाउल्लयं व आलिखितभित्तिपुत्रक इव । यथैव चित्रपुत्र कः पराङ्मुखो न भवति तथैव यत् पृष्ठं न प्रयच्छति तदेव मित्रं कार्यमित्यर्थः । बा उ.. ल्लयं पुत्रकः । उपमालंकारः ॥१६३॥ . १६४) पालित्तकस्य [वध्वा नदीनिकुंजे प्रथमशोलखण्डनविलक्षम् । उड्डयते विहङ्गकुलं हा हा पक्षैरिव भणत् ॥ ] उड्डइ विहंगउलो उड्ड-. यते विहाकुलम् । क्व । नइणिउंजे नदोनिकुञ्ज । कथंभूतम् । पढमु. . ल्लयसीलखंडणविलक्खं वध्वाः प्रथमशोलखण्डनविलक्षम् । किं कुर्वत् । हा हा पक्खेहि व भणंतो हा हा पक्षरिव भणत् । पक्षिकुलम् उड्डीयमानं: पक्षविक्षेपोत्पन्नपवनात्वनेन “हा हा किमेतद् अभव्यया अनुष्ठितम्" इतोव। १w. जं किर वसणम्मि देसआलम्मि; २w. पढमुग्गअ; ३ w. विलक्ख: ४ w. विहंगउलं; ५ W. भणंत; Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy